SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ ( १७४) प्रतिष्ठा - लेख संग्रहः ले० १०१६-२०२१ (१०१६) मुनिसुव्रत - पञ्चतीर्थीः संवत् १६१६ वर्षे माह वद (दि) ६ वार द (दि) ने प्राग्वाट सा० कुंश भार्या मना पुत्र ३ जीवराज लखराज अखराज श्रीमुनिसो (सु) व्रतबं (बिं) बं कारापितं भट्टारक श्रीसूरिभिः प्रतिष्ठितं । (१०१७) पार्श्वनाथ पञ्चतीर्थी: सं० १६१६ श्रीमूलसंघे भ० श्रीशुभचन्द्रस्त० भ० श्रीसुमतिकीर्तिगुरूपदेशात् गउरवर भा० हरमदे पु० हरसा भा० हरषमदे पु० कचरा पुत्र ऋषभदास प्रणमति । (१०१८) आदिनाथ- पञ्चतीर्थीः ।। संवत् १६२० वर्षे फागुण सुदि १२ बुधे सिरोही वास्तव्य प्रा० ज्ञातीय सा० जयता सा० जइतलदे ५० सा० सोमा भा० सिणगारदे पु० रतनसी भा० सोभागदे पु० करमसी समस्त कुटुम्बयुतेन श्री आदिनाथबिंबं कारापितं प्रतिष्ठितं तपागच्छे श्रीविजयदानसूरिभिः ॥ श्र० श्रीहीरविजयसृरिसपरिकरैः प्रतिष्ठितं सा सोनाकेन पुण्यार्थं शुभं भवतु ॥ (१०११) नवपद यन्त्रम् सं० १६२० चैत्र वदि ७ सोमे श्रीमूलसंघ भ० श्रीशुभचन्द्र भ० श्रीसुमति कीर्त्यपदेशात् सं० हरपा भा० हरषमदे सु० अजुआ भा० सोनादे भ्रा० जीवा भा० जीवाड़े सु० जशवंत पौत्र वीरपाल वस्तुपाल देवचन्द एतैः नित्यं प्रणमति ॥ १०२०) पार्श्वनाथ - एकतीर्थी: संवत् १६२२ वर्षे माह वदि २ बुधे सु० यति सा० भीमजी नरसंग श्रीहीरविजयसूरि प्रतिष्ठितं । (१०२१) संवत १६२२ वर्षे फागुण वदि १३ रवौ काशद्रहगच्छे वा० श्रीविनयचन्द तत् शिष्य वा श्रीवरजांगेन प्रतिमा कारापिता प्रतिष्ठितं श्रीउजोअनसूरिभि: श्री Jain Education International १०१६ जयपुर स्टेशन मन्दिर पुगलियों का १०१७ भैंसरोड़गढ़ ऋषभदेव मन्दिर १०१= किसनगढ़ चिन्तामरिण पार्श्वनाथ मन्दिर २०१६ मेड़तासिटी चिन्तामणि पार्श्वनाथ मन्दिर १०२० जयपुर प्रतापमल जी दक्ष गृहदेरासर १०२१ कोटा खरतरगच्छ आदिनाथ मन्दिर For Personal & Private Use Only www.jainelibrary.org
SR No.003983
Book TitlePratishtha Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherVinaysagar
Publication Year
Total Pages318
LanguageHindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy