SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ १०१२-१०१५] प्रतिष्ठा-लेख-संग्रहः (१७३) (१०१२) मुनिसुव्रत-पञ्चतीर्थीः । संवत् १६१३ शा० १४७८ प्रव० वैशाख सुदि ६बुधे । श्रीउसवालज्ञातीय श्रीवृद्धशाखायां लंडिकागोत्रे । सा गणीया सु० सा० ऋष पदास सा० अमरदत्त भा० आहवदे इत्यादिसमस्तकुटुम्बेन श्रीमुनिसुव्रतस्वामिपंचतीर्थीपट्टः कारितः प्रतिष्ठितं श्रीतपागच्छे श्रीविजयदानसूरिभिः । श्रेयोथ। (१०१३) आदिनाथ-चतुर्विंशतिपट्टः ॥ संवत् १६१५ वर्षे । वैशाख वदि ६ दिने श्रीओसवंशज्ञातीय ब्रधसाजन्य (वृद्धशाखायां) संखवालगोत्रीय सा० राजा भार्या बाई चोली सुत सा० पंचायण भा० लाछी सुत सा० पदमसी भ्रा० तेजसी पुण्यार्थ श्रीआदिनाथबिंब कारितं श्रीखरतरभाणसालीअगच्छे श्रीय(जि)नचन्द्रसूरि प्रतिष्ठितं जेसलमेरवास्तव्य । (१०१४) पद्मप्रभ-पञ्चतीर्थीः ॥ सं० १६१५ वर्षे वैशाख वदि ११ भौमे जवालवास्तव्य हुंबडज्ञातीय मंत्रीश्वरगोत्रे दोसी श्रीपाल भार्या सिरियादे सुत दोसी रुडाकेन भा० राणीयुतैः श्रीपद्मप्रभबिंब तपा श्रीतेजरत्नसूरिभिः प्रा। (१०१५) शान्तिनाथ-चतुर्विंशतिपट्टः संवत् १६१६ वर्षे माघ वदि १ सोमे श्रीमूलसंघे सरस्वतीगच्छे बलात्कारगणे श्रीकुन्दकुन्दाचार्यान्वये भ० श्रीसकलकीर्तिदेवास्त० भ० श्रीश्रीभुवनकीर्तिदेवास्त० भ० श्रीज्ञानभूषणदेवास्त० भ० श्रीविजयकीर्तिदेवास्त० भ० श्रीशुभचन्द्रदेवास्तत्प? भ० श्रीसुमतिकीर्तिगुरूपदेशात् उबखलवास्तव्य हुंबडज्ञातीय बुधगोत्रे सा० पोपट भा० चपकु सुत सं० हरपति भा० हीरादे सु० सं० वीठा भा० रत्नादे भ्रा० वेणा भा० रंगादे भ्रा० ककुमा भा० कनकादे एते श्रीशान्तिनाथबिंबं नित्यं प्रणमंति । इसनापुरवास्तव्य सा कमा भा० लाली सु० सा० वलीया भा० हरखादे एते श्रीशान्तिनाथ नित्यं प्रणमति॥ श्रीरस्तु । १०१२ जयपुर स्टेशन मन्दिर. पुगलियों का १०१३ बून्दी ऋषभदेव मन्दिर १०१४ नागौर का बड़ा मन्दिर १०१५ दाहोद पार्श्वनाथ मन्दिर Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.003983
Book TitlePratishtha Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherVinaysagar
Publication Year
Total Pages318
LanguageHindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy