SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ (१७२) प्रतिष्ठा-लेख-संग्रहः [ले० १००७-१०११ (१००७) शीतलनाथ-पश्चतीर्थीः ॥ संवत् १६०५ माहा वद ११ ऊकेशज्ञातीय वृद्धशाखायां मोहणेचागोत्रे साह झमशी । भार्या लाछलदे । सुत साह जूढा भार्या गूजरदे । पुत्र साह नेतसी। डूगरसी श्रेयसे श्रीशीतलनाथबिंबं कारितं । प्रतिष्ठितं । श्रीतपागच्छे सुविहितसाधुसामाचारीशृङ्गारश्रीविजयदानसूरिभिः ॥ाछदेव्या प्रसादात् चिरं नंदतात् ।। श्रीः ।। (१००८) . . . . . . . ' 'चतुर्विंशतिपट्टः ॥ सं० १६०६ वर्षे पोष सुदि १५ शुक्र उसवालज्ञातीय सा० खीमान्वये सा० गिरमल तत्पुत्र सा० राणा तत्पुत्र सा० करणा तत्पुत्र श्रीपाश्वेचन्द्रप्रतिबोधित संघपति मन्नाकेन भार्या मन्नादे माणिकदे पुत्र कमलसीह प्रमुखपरिवारसहितेन श्रीचतुर्विंशतिपट्टः कारितः प्र० श्रीसंघेन श्रेयो भूयात्॥ (१००६) पार्श्वनाथः ॥ ॐ ।। संवत् १६११ वर्षे बृहत्खरतरगच्छे । श्रीजिनमाणिक्यसूरिविजयिराज्ये । श्रीमालज्ञातीय ।। पापडगोत्रे ठाकुर रावण सुत ठा० गढमल तद्भार्या नयणी। तत्पुत्र जीवराजेन श्रीपार्श्वनाथपरिगृहकारापितं । वा० धर्मसुन्दरगणिना प्रतिष्ठितं ।। शुभंभवतु ॥ छ ।। (२०१०) अनन्तनाथ-पञ्चतीर्थीः सं० १६१२ वर्षे फागुण सुदि २ तिथौ श्रीओसवालवंशे सा० आढत सा० रणमल्लेन सा० चउहथेन कारापितं श्रीछहितरागच्छे भ० श्रीभावसागरसूरि त० श्रीधर्ममूर्तिसूरिभिः प्रतिष्ठितं श्रीअनन्तनाथ । (१०११) सुविधिनाथ-पञ्चतीर्थीः ॥ संवत् १६१२ वर्षे फागुण सुदि २ तिथौ श्रीउसवालवंशे गांधीगोत्रे सा० आढू पुत्र भीखणमल पु० सा०। चौहथ अजितबिंबं कारापितं । सुविहितपक्षगच्छे भावसागरसूरि तत्प? धर्ममूर्तिसूरि प्रतिष्ठितं सुविधिनाथ । १००७ कोटा सेठजी का गृहदेरासर १००८ गागरडू आदीश्वर मन्दिर १००६ मेड़तासिटी युगादीश्वर मन्दिर १०१० जयपुर सुमतिनाथ मन्दिर १०११ कोटा माणिकसागरजी का मन्दिर Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.003983
Book TitlePratishtha Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherVinaysagar
Publication Year
Total Pages318
LanguageHindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy