SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ १००१-१००६] प्रतिष्ठा-लेख-संग्रहः (१७१) (१००१) आदिनाथः ॥ संवत् १६०१ वर्षे वैशाख सुदि ३ शनौ रोहिणीनक्षत्रे आगरा वास्तव्योसवालज्ञातीय लोढागोत्रे गावसे सं० कुरपाल सं० सोनपालैः स्वभृत्य हरदासकस्य पुण्यार्थं श्रीअंचलगच्छे पूज्यश्री ५ श्रीकल्याणसागरसूरीणामुपदेशात् श्रीआदिनाथबिंबं प्रतिष्ठापितं । (१००२) धर्मनाथ-एकतीर्थीः श्रीधर्मनाथ श्रीविजयदानसूरि सा० आदिकरण बेटी बा० रंभा श्रीश्रीमालीज्ञाती सं० १० १६०१ । (१००३) . . . . . . . 'पञ्चतीर्थीः संवत् १६०२ वर्षे फागुण शुदि ४ गुरौ श्रीमूलसंघे भ० लाभचन्द्रोपदेशात् सं० पं० विरा भा० लाली सु० धीरा भा० वहलादे सु० लखमा ।। (१००४) शान्तिनाथ-पञ्चतीर्थीः ॥ सं० १६०३ वर्षे वैशाख सुदि ३ शुक्र दिने उपकेशज्ञातीय । देवायंदाशाखायां शा० वरसंघ । भा० वरजू पु० हांसा तेजा तोल्हा बीदा बीसा हांसाभा० हांसलदे पूर्वजनिमित्तं श्रीशान्तिनाथबिंबंका०प्र० श्रीअंचलगच्छे श्रीधर्मसूरिभिः । (१००५) धर्मनाथ-पञ्चतीर्थीः ॥ संवत् १६०४ वर्षे वैशाख वदि ७ वार सोमदिने सुन्दरसीनगरवास्तव्य प्राग्वाटज्ञातीय साह सोमा भार्या चंदू सुत सा० जीवाकेन भार्या लाली पुत्र वच्छराजादिकुटुम्बयुतेन स्वश्रीश्रेयसे श्रीधर्मनाथबिंबं कारितं प्रतिष्ठितं तपागच्छे श्रीविजयदानसूरिभिः । (१००६) कुन्थुनाथ-पञ्चतीर्थीः संवत् १६०४ वर्षे वैशाख सुदि ६ सोमे श्रीश्रीमालज्ञातीय बधशाखायां श्रे० नागसी भा० चमकु सु० दूदा भा० भीथी सुत करणा भा० पुहती सु० झांझण भा०.अछवादे सु० सिंघा भा० सिंगारदे । श्रीपूर्णिमापक्षे श्रीगुणमेर(रु)सूरि प्र० श्रीकुन्थुनाथबिंब प्रतिष्ठ(ष्ठि)तं ॥ १००१ जयपुर नया मन्दिर १००२ आमेर चन्द्रप्रभ मन्दिर १००३ किसनगढ़ यति स्वरूप चन्द जी का उपासरा १००४ गागरडू आदीश्वर मन्दिर १००५ मेड़तासिटी महावीर मन्दिर १००६ मन्दसौर नयापुरा ऋषभदेव मन्दिर Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.003983
Book TitlePratishtha Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherVinaysagar
Publication Year
Total Pages318
LanguageHindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy