SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ (१७६) प्रतिष्ठा-लेख-संग्रहः [ले. १०२८-१०३२ (१८२८) श्रेयांसनाथ-चतुर्विंशतिपट्टः ।। सं० १६३२ वर्षे फागुण वदि २ शुक्र मूलसंधे हुंबडज्ञातीय । कांकडेश्वरगोत्रे । श्रे० रामा भा० पासरभू सुत नरपाल भा० साल्हणदे भ्रातृ वस्ता भा०......"श्रीश्रेयांसबिंबं कारितं प्रतिष्ठापितं श्री."नंदिभिः॥ . . . . . . . (१०२६) कुशलसूरिपादुका ॥ नागपुर संघस्य ।। संवत् १६३३ वर्षे माह बदि ५ दिने"..." खरतरगच्छे श्रीजिनकुशलसूरि । (१०३०) शान्तिनाथः संवत् १६३३ श्रीशान्तिनाथविवं कारितं प्रतिष्ठितं तपागच्छे श्रीहीरविजयसूरिभिः ।। (१०३१) ।। संवन १६३५ वर्षे वैशाख बदि ११ बुधे कोटनगरे वृद्धहुँबडन्यातीय । गां० माका भा० नारिंगदे सुत गा० सांगा मा० सोभागदे सुः गा० सिंघराज देवराज वीरदाल गंगदास नित्यं प्रणम० श्रीदेवसुन्दरसूरिभिः ।। (१०३२) ।। संवत् १६३७ वर्ष फागुण सुदि ५ बुधे बागडदेशे राउलश्री सहसमल श्रीविजयराज्ये । श्रीगिरपुरवास्तव्य हुंबडज्ञातीय वृद्धशाखीय मढासाा जीवा भार्या जीवादे सुत गुढसीआ भार्या भाखणदे मू"..."भार्या जूढिा समस्तकुटुम्बयुतेन श्रीकोटनगरमध्ये श्रीसंभवनाथचैत्यालये देवकुलिकाकारी(रि)ता मध्ये श्रीसुविधिनाथबिंबं स्वस्य श्रेयसे: श्रीवृद्धतपागच्छे भट्टारिक श्रीधनरत्नसूरिभिस्तत्प? भट्टारिक श्रीतेजरत्नसूरिभिस्तत्प? भट्टारिक श्री ५ श्रीदेवसुन्दरसूरिभिः प्रतिष्ठितं शुभंभवतु ॥ पं० विनयचारित्र पं० विमल रत्न पं० जयसिंह पं० ज्ञानरत्न पं० वीररत्न शि० श्राणंदरत्ने नलिखितं ।। १०२८ हरसूली पार्श्वनाथ मन्दिर १०२६ नागौर दादाबाडी १०३० नागोर बड़ा मन्दिर १०३१ रतलाम चन्द्रप्रभ देरासर, महात्मा कन्हैयालालजी १०३२ गलियाकोट संभवनाथ मन्दिर के एक चैत्यालय की प्रशस्ति Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.003983
Book TitlePratishtha Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherVinaysagar
Publication Year
Total Pages318
LanguageHindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy