SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ ६८१-६८६] प्रतिष्ठा-लेख-संग्रहे (१६७) ___८१) शान्तिनाथ-पञ्चतीर्थीः सं० १५८७ वर्षे वरलवगोत्रे मं० कर्मसीह पुत्र मं० ज्ञालपेन मातृपितृश्रेयसे श्रीशान्तिनाथबिंबं कारितं प्रतिष्ठितं श्रीपुण्यप्रभसूरिभिः । ___ (E८२) श्रेयांसनाथ-पञ्चतीर्थीः । संवत १५८७ वर्षे. . . . . . . . . . . . . . . . . 'श्रीमालज्ञातीय टांकगोत्रे........... . . . . . . . 'श्रात्मपुण्यार्थं श्रेयांसबिंबं कारितं खरतर० प्र० श्रीजिनसमुद्रसूरिपट्टे भ० श्रीजिनमाणिक्यसूरिभिः । (९८३) नमिनाथ-पञ्चतीर्थीः ॥संवत् १५८८ वर्षे वैशाख वदि १३ सोमे श्रीसंडेरगच्छे उ० भंडागोत्रे भ० इसर पु० वीसल भा० कोल्हूपाल निमित्तं श्रीनमिनाथबिं० का० प्रतिष्ठितं श्रीशान्तिसूरिभिः ॥ (९८४) आदिनाथ-पञ्चतीर्थीः सं० १५६० वर्षे वैशाख सुदि ११ मुहतियाण-मुडतोडगोत्रे सा० शेखराज भार्या वीरु श्राविकया श्रीआदिनाथबिंब कारितं प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनहर्षसूरिभिः ॥ ___ (९८५) पार्श्वनाथ-पञ्चतीर्थीः संवत् १५६० वर्षे कार्तिक वदि पंचमी गुरौ ओसवालन्यातिय तेलहरागोत्रे मं० हीरा भार्या धनी स(सु)त मं० अमरा भार्या उमादे भ्रातृ समरा भा० सीरीआदे सुत धना वका सतत । श्रीपार्श्वनाथर्षिबं कारितं प्रतिष्ठितं नानावाल गुरू.......॥ (९८६) शान्तिनाथ-पञ्चतीर्थीः संवत् १५६१ वर्षे वैशाख वदि ६शुक्र मासे (?) श्रीमालज्ञातीय खारडगोत्रे कुंरपाल भार्या खेमी सुत चू० महीपाल सुश्रावकेण पुत्र चू० विजयराजादियुतेन श्रीशान्तिनाथबिंबं कारितं प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनहंससूरिभिः ॥ श्रीः ॥ ६८१ मालपुरा ऋषभदेव मन्दिर ६८२ सवाई माधोपुर विमलनाथ मन्दिर १८३ नागोर बड़ा मन्दिर ६८४ जोमनेर चन्द्रप्रभ मन्दिर १८५ करमदी आदिनाथ मन्दिर ६८६ जयपुर बड़ा मन्दिर Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.003983
Book TitlePratishtha Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherVinaysagar
Publication Year
Total Pages318
LanguageHindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy