SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ (१६६) प्रतिष्ठा-लेख-सग्रहः ले ० ६७५-६८० (६७५) संभवनाथः ॥ सं० १५८५ वर्षे माह सुदि १० शनौ उपकेशज्ञतीय साहिउवा भा० गरी पु० दूल्हाकेन भा० वीरी सहितेन श्रीसंभवनाथबिंबं पुण्यनिमित्तार्थ कारापितं प्रतिष्ठितं श्रीवीरचन्द्रसूरिभिः ।। (९७६) धर्मनाथ-पञ्चतीर्थीः ॥संवत् १५८४ वर्षे फागुण सुदि १० गुरौ सिंघीगोत्रे खारवट भार्या खेतादे तत्पुत्र यशाकेन पुत्रसहितेन पित्रोः श्रेयसे श्रीधर्मनाथविंबं कारितं प्रतिष्ठितं श्रीमलधारिगच्छे श्रीश्रीगुणसुन्दरसूरिभिः ।। (१७७) संभवनाथ-चतुर्विशतिपट्टः ॥ संवत् १५८७ वर्षे पोष सुदि ६ रवौ वृद्धशाखायां प्राग्वाटज्ञातीय मं० अर्जुन भा० टबकू सुत आसा मं० हीरा मं० वीरपाल मं० नेईआ भ्रातृ वीरपाल भार्या अछवादे पुत्र मं० वर्द्धमान भा० रंगादे पुत्र राजपाल सहजपाल प्र० कुटुम्बयुतेन स्वश्रेयसे श्रीसंभवनाथबिंबं कारापितं प्र० तपागच्छे श्रीश्रीश्रीसोमसुन्दरसूरिपट्टे श्रीजयकल्याणसूरिभिः । (९७८) श्रेयांसनाथ-पञ्चतीर्थीः ॥ सं० १५८७ वर्षे माघ सुदि १३ सोमे उकेशज्ञा० मूधागोत्रे मं० तोला भा० जेसलदे पु० मं० नरमदा परवत भा० पूनादे पु०...'दशरथ भा० कल्याणदे स्वश्रेयो० श्रेयांसनाथबिंब कारितं प्रतिष्ठितं श्रीककसूरिभिः।। ___ (६७६) श्रेयांसनाथ-पञ्चतीर्थीः ॥सं० १५८७ वर्षे माघ सुदि १३ सोमे उकेशज्ञा० मूधा गोत्रे मं० तोला भा० जेसलदे पु० मं० नरमदा परवत भा० पूनादे पु० दशरथ भा० कल्याणदे स्वश्रेयो० श्रेयांसनाथबिंब कारितं प्रतिष्ठितं श्रीकक्कमूरिभिः ।। (६८०) आदिनाथः सं० १५८७ वर्षे फागुण सुदि बुधे.. . . . . . . . ...... श्रीजिनसमुद्रसूरिपट्टे श्रीजिनहंससूरिभिः ।। ६७५ मालपुरा मुनिसुव्रत मन्दिर. पाषाण ६७६ साथां पार्श्वनाथ मन्दिर ६७७ जयपुर सुमतिनाथ मन्दिर ६७८ मेड़तासिटी उप० ग० शान्तिनाथ मन्दिर ६७६ मेड़तासिटी आदीश्वर मन्दिर ६८० अजमेर संभवनाथ मन्दिर Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.003983
Book TitlePratishtha Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherVinaysagar
Publication Year
Total Pages318
LanguageHindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy