________________
६६६-६७४ ]
प्रतिष्ठा - लेख संग्रह:
(६६६) संभवनाथ - पञ्चतीर्थीः
।। संवत् १५८१ वर्षे पोह सुदि ५ गुरौ ऊ० साउल गोत्रे सा० जिणदास भा० गांगी पु० सा० डूंगर खरहथ योमुचाथादिकुटुम्बेन सा० पोमा भार्या वरजू सा० पोमाकेन श्रीसंभवनाथबिंबं कारापितं श्रीसंडेरगच्छे प्र० श्रीई सरसूरिभिः ।
(६७०) श्रेयांसनाथ पञ्चतीर्थोः
|| संवत् १५८१ वर्षे श्रीविक्रमनगरे उकेशवंशे बोहिथिरागोत्रे सा म त सा० नींबा सुश्रावकेरण भार्या नींबडदे पुत्र जोवा काजा ताल्हरण पञ्चायरण भारमल्ल भादा नरसिंह सहितेन श्री श्रेयांसनाथबिंबं कारितं प्रतिष्ठितं श्रीजिनहंससूरिभिः श्रीखरतरगच्छे ॥
( १६५ )
(६७१) सुमतिनाथ - पश्र्चतीर्थीः
॥ ॐ ॥ संवत् १५८३ वर्षे ज्येष्ठ बुद्धि ६ शुक्रवारे साहुलागोत्रे सा० गूंगा भा० दूलह पु० सा० चोखा थेजा भार्या घरमादे पु० बोहिथ बूचा ० पुण्थार्थं श्रीसंडेरगच्छे भट्टारक श्री सालिसृरिभि ( : ) प्रतिष्ठितं श्रीसुमतिनाथबिंबं इति नामं सुभं भवतु ॥ श्री ॥
(६७२) श्रेयांसनाथ:
|| सं० १५८३ वर्षे ज्येष्ठ सुदि ६ शुक्रे मडाहडीगच्छे श्रीगुणकीर्तिसूरि भ० श्रीयासूरिपट्टे श्रीभावसुन्दर सूरिशिष्य - मनकसूरि करापितं स्वयार्थ श्री श्रेयांसनाथबिंबं ।
(६७३) पार्श्वनाथ पञ्चतीर्थीः
संवत् १५८३ वर्षे फागुण यदि १ शुक्रे छाजहडगोत्रे सा० परवत भा० पदमलदे ५० वीदाकेन पार्श्वनाथबिंबं कारापितं श्रीपल्लीवालगच्छे भ० श्रीमहेश्वरसूरिभिः ।
(६७४) शान्तिनाथ पनतीर्थी:
सं० १५८४ वैशाख वदि ५ ओशवंशे वरह डियागोत्रे सा० लाखा पुत्र सा० हर्पा भाया हीरादे पुत्र सा० टोडर श्रावके स्वश्रेयसे श्रीशान्तिनाथ - बिंबं कारितं प्रतिष्ठितं च अंचलगच्छे श्रावकेन ॥ श्रेयोस्तु ||
६६६ सैलाना मुनिसुव्रत सन्दिर ६७० मेड़ता सिटी धर्मनाथ मन्दिर ६७१ भैंसरोड़गढ़ ऋषभदेव मन्दिर ६७२ नागोर हीराबाड़ी आदिनाथ मन्दिर ६७३ सवाई माधोपुर विमलनाथ मन्दिर १७४ जयपुर सुमतिनाथ मन्दिर
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org