SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ प्रतिष्ठा-लेख-संग्रहः [ले०६६५-६६८ (६६५) कुन्थुनाथ-चतुर्विशतिपट्टः ॥ ॐ ।। संवत् १५७७ वर्षे कार्तिक सुदि १२ दिने उकेशवंशे साहुसाखगोत्रे सा० तोल्हा पुत्र सा० सांगा भार्या सुहागदे पु० सा० सूदागोइंद शिवकर सच्चा तत्पुत्र सगरा रत्नराजयुता सा० शिवकर भा० सक्तादे पु० सा० श्रीधरेण धर्मादिसपरिवारयुतेन स्वपुण्यार्थ श्रीकुन्थुनाथबिंवं कारितं बृहत्खरतरगच्छे श्रीजिनहर्षसूरिपट्टे संप्रति श्रीजिनचन्द्रसूरिभिः ।। प्रतिष्ठितं ।। (६६६) सुमतिनाथ-पञ्चतीर्थीः ।। सं० १५७६ वर्षे वैशाख सुदि ७ बुधे श्रीउसवंशे वृद्धशाखीय सा० हेमा रंगादे पु० मांका । श्रीसुमतिनाथबिंवं कारापितं श्रीसाधुसूरिभिः प्रतिष्ठितं । अहमदावादवास्तव्य । (६६७) शत्रुजयतीर्थपट्टः [१] ॥ ॐ ॥ स्वतिश्री संवत् १५८० वर्षे चैत्र सुदि १२ गुरौ श्रीस्तम्भतीर्थवास्तव्य उसवालज्ञातीय सा० देवा भा० देवलदे [२] पुत्र सा० राजा भा० रमाई पुत्र सा० हेमा खीमा लाखाकेन भा० लाखणदे भ्रातृपुत्र सा० जगमाल जिणपाल महीपाल [३] अट्ट विद्याधर रतनसी जगसी पदमसी ....... Ty].......................... ...(शत्र ञ्जयतीर्थपद: ५५ श्रीसंघेन वन्धमाननिरंनंदतात् । (६६८) शत्रुञ्जयतीर्थपट्टः ॥ ॐ ।। स्वस्तिश्री संवत् १५८१ वर्षे आसो सुदि १० दिने श्रीस्तंभतीर्थनगरवासि श्रीऊकेशज्ञातीय सा० देवा भा० देवलदे पुत्र सा० राजा भा० रमाई पुन सा० हेमा खीमा लाखा भा० गोई पुत्र जयंतपाल भ्रातृ पुत्र जगमाल जिणपाल महीपाल उदयकिरण विद्याधर रत्नसी जगसी पद्मसी पुत्री लाभी भगिनी सरघाई प्रमुखकुटुम्बयुतेन तपागच्छाधिराज-श्रीहेमविमलसूरीणामुपदेशेन पं० लब्धिश्रुतगणिवारके सा० लाखाकेन कारिताः १०८ पित्तलमयाः चिरं तिष्ठतु ।।। ६६५ मेड़ता सिटी उप० ग० शान्तिनाथ मन्दिर ६६६ नागोर बड़ा मन्दिर ६६७ जयपुर सुमतिनाथ मन्दिर १६८ बून्दी पार्श्वनाथ मन्दिर Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.003983
Book TitlePratishtha Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherVinaysagar
Publication Year
Total Pages318
LanguageHindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy