________________
६६०-६६४
प्रतिष्ठा-लेख-संग्रहः
____
(१६३)
(६६०) शान्तिनाथ-पञ्चतीर्थीः ॥ संवत् १५७६ वर्षे माघ वदि ११ तिथौ श्रीमालान्वये ढोरगोत्रे सा० तोल्हा तद्भार्या सा० माणी तत्पुत्र सा० महराज । श्रीशान्तिनाथबिंब कारापितं । प्रतिष्ठितं श्रीखरतरगच्छे भ० श्रीजिनप्रभसूरिभिः पट्टानुक्रमे भट्टारक श्रीजिनचन्द्रसूरिभिः ॥ शुभंभवतु ॥
(६६१) मुनिसुव्रत-पञ्चतीर्थीः ॥सं० १५७६ वर्षे माघ सुदि ५ रवौ प्रा० ज्ञा० ढोरगोत्रे सं० सदा भा० सक्तादे पु० थिरपाल भा० खेमलदे पु० सहस्समल हापा जगा सहितेन पितृनि० श्रीमुनिसुव्रतबिंब का०प्र० श्रीसंडेरगच्छे श्रीशान्तिसूरिभिः।।
(९६२) मुनिसुव्रत-पञ्चतीर्थीः ॥ॐ॥संवत् १५७६ वर्षे चैत्र वदि ५ शनौ श्रीश्रीमालज्ञातीय मं० राजा भा० रामादे पुत्र खीमाकेन भा० हीरादे पु० धन्नादिसमस्तकुटुम्बयुतेन स्वश्रेयोर्थ श्रीमुनिसुव्रतस्वामिबिंबं कारितं श्रीपूर्णिमापक्षे भीमपल्लीय भ० श्रीचारित्रचन्द्रसूरिपट्टे श्रीमुनिचन्द्रसूरीणामुपदेशेन प्रतिष्ठितं नपिहाणा ग्रामवास्तव्य ।
__ (६६३) कुन्थुनाथ-पञ्चतीर्थीः ॥ सं० १५७७ वर्षे वैशाख वदि २ दिने गुरुवारे ओसवालज्ञातीय चिंचिटगोत्रे देशलहरशाखायां सालमोहन भार्या मालहणदे पु० संसार श्रीवंत प्रीता कुशला केला सहसवीर श्रात्मश्रेयसे स्वनि० श्रीकुन्थुनाथबिंबं कारापितं प्र० तपागच्छे ....... ।
___ (६६४) शान्तिनाथ-पञ्चतीर्थीः ___संवत् १५७७ वर्षे वैशाख सुदि ६ सोमवारे पुष्यनक्षत्रे नाहरगोत्रे सं० पटा तत्पुत्र सं० पासा भार्या पासलदे तत्पुत्र सं० लाखणाख्येन तद्भायी लाखणदे तत्पुत्र सं० नानिग सं० खीमसी सहितेनात्मश्रेयसे बिंबं कारितं श्रीशान्तिनाथस्य श्रीधर्मघोषगच्छे भट्टारक श्रीनन्दीवर्द्धनसूरिभिः प्रतिष्ठितं ॥ भद्रं भवतात् ।।
६६० जयपुर नया मन्दिर ६६१ नागोर बड़ा मन्दिर १६२ नागोर बड़ा मन्दिर ६६३ किसनगढ़ चिन्तामणि पार्श्वनाथ मन्दिर ६६४ नागोर चोसठियाजी का मन्दिर
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org