________________
(१५६)
प्रतिष्ठा-लेख-संग्रहः
[ले० ६२०-६२५
(१२०) वासुपूज्य-पश्चतीर्थीः ॥ सं० १५६४ वर्षे ज्येष्ठ वदि ८ शनौ ऊकेशवंशे दोसी वोहडगोत्रे सा० सादूल पुत्र सा० सदयवच्छ भा० वजू पुण्यार्थे पुत्र सा० ऊमा सा० टालाभ्यां ऊमा पुत्र शिवराज प्रमुखसपरिवाराभ्यां श्रीवासुपूज्यबिंबं कारितं प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनसागरसूरिपट्टे श्रीजिनसुन्दरसूरिपट्टे श्रीजिनहर्षसूरिभिः ॥ शुभंभवतु ॥
(२१) कुन्थुनाथ-पञ्चतीर्थीः ॥सं० १५६४ वर्षे ज्येष्ठ सुदि १२ शुक्र श्रीश्रीमालज्ञातीय व्य० सहिसा भार्या रंगादे सुत व्य० श्रीवत्स व्य० साऊ व्य० सीपाकैः व्य० राणा प्रमुखकुटुम्बयुतैः स्वश्रेयसे श्रीकुन्थुनाथबिंब कारितं प्रतिष्ठितं वृद्धतपापक्षे श्रीउदयसागरसूरि तत्पट्टे पूज्यश्रीलब्धिसागरसूरिभिः॥स्तंभतीर्थ वास्तव्य। भार्या सिंगारदे सीरियादे............।
(६२२) विमलनाथ-पञ्चतीर्थीः ॥ संवत् १५६५ वर्षे फागुण वदि ११ दिने उसवालज्ञातीय सोनीगोत्रे सा० फमण भार्या फमणादे पु० ३ श्रीवंत । राजपाल । गढमल्ल श्रीफमणादे पुण्यार्थं श्रीविमलनाथबिंब कारितं श्रीककुदाचार्यसन्ताने प्र० श्रीसिद्धसूरिभिः।
(६२३) सुमतिनाथ-पञ्चतीर्थीः ॥ संवत् १५६५ वर्षे फा० व० ११ गुरौ बापणागोत्रे सा० सीहड पुत्र सहजा भा० कपूरी पुण्यार्थे तभ्राता सा० सुहडाकेन श्रीसुमतिनाथबिंब कारितं कुकदाचार्यसन्ताने प्रतिष्ठितं श्रीदेवगुप्तसूरिभिः ।
(२४) शान्तिनाथः यात्र । सराज । श्रीशान्तिनाथ संवत् १५६५ वर्षे ।
__(१२५) शान्तिनाथ-पञ्चतीर्थीः सं० १५६६ ज्येष्ठ वदि १ शुक्र श्रीउकेशगच्छे श्रीसिद्धाचार्यसन्ताने श्रे० पाल्हण भा० गांगश्री'... 'श्रीशान्तिनाथबिंबं कारितं प्रतिष्ठितं श्रीदेवगुप्तसूरिभिः॥
६२० कोटा माणिकसागरजी का मन्दिर ६२१ मन्दसौर नयापुरा ऋषभदेव मन्दिर ६२२ सांगानेर महावीर मन्दिर ६२३ चंदलाई शान्तिनाथ मन्दिर १२४ नागोर शान्तिनाथ मन्दिर, मूलनायक. ६२५ मालपुरा मुनिसुव्रत मन्दिर
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org