SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ ६१५-६१६] प्रतिष्ठा-लेख-संग्रहः (१५५) (६१५)आदिनाथ-पञ्चतीर्थीः ॥ सं० १५६२ ॥ वर्ष वैशाख सुदि २ उपकेशज्ञातीय श्रीसुराणागोत्रे सं० चांपा पुत्र सधुरु भार्या जोजी पु० सं० सांडा भार्या धणपालही पु० सहस्समल्ल-आढाभ्यां युतेन आत्मश्रेयसे श्रीआदिनाथविं कास्तिं । प्रत्तिष्ठितं श्रीधर्मघोषगच्छे । भ० । श्रीपमाणंदसूरिपट्टे । भट्टारक श्रीश्रीनन्दीवर्द्ध नसूरिभिः ॥ शुभंभवतु ।। श्रीवेरोजपुर वास्तव्य ।। प्रतिष्ठितं ॥ (६१६) श्रेयांसनाथ-पञ्चतीर्थीः सं० १५६२ व० माघ० सु० १५ गु० उ० वोकगोत्रे सा० जेसा भा० जिसमादे पुत्र राणा भा० रूफा पु० अउपाल तेजा प्रा० श्रे० श्रेयांसबि० कारि० बोकडी० श्रीमलयचन्द्रपट्ट मुरिणचन्द्रसूरिभिः । (६१७) सुमतिनाथ-पञ्चतीर्थीः ॥सं० १५६३ वर्षे माह सुदि १५ उ० उच्छित्तवालगोत्रे सा० देवा भा० देवलदे पु० सा० वील्हा भा० वील्हणदे पु० तेजा वस्ता धन्नाआत्मपुण्यार्थ श्रीसुमतिनाथबिंबं का० प्र० श्रीधर्मघोषगच्छे भ० श्रीश्रुतसागरसूरिपट्टे श्रीलक्ष्मीसागरसूरिभिः ।। (११८) मुनिसुव्रत-पञ्चतीर्थीः सं० १५६३ माह सु० १५ गुरौ श्रीसंडेरगच्छे उसवाल पूगलियागोत्रे सा० काजा भा०रानू पु० नरवद भा० राणी पु० तिहुण करमा कुशला सहसा प्र० आत्मपु० श्रीमुनिसुव्रतस्वामिबिंबं कारापितं प्रति० श्री ४ शान्तिसूरिभिः ॥ श्रीः ॥ (६१६) कुन्थुनाथ-पश्चतीर्थीः ॥ सं० १५६३ वर्षे फागुण सुदि २ रवौ ऊकेशवंशे बूघडागोत्रे कोठारी तोला भार्या माणिकदे पुत्र सा० मेघा भा० मेलादे पुत्र को० साल्हाकेन भा० सिरियादे सरुपदे युतेन स्वश्रेयोथे श्रीश्रीश्रीकुन्थुनाथबिंबं कारितं प्रतिष्ठितं श्रीखरतरगच्छे भ० श्रीजिनहंससूरिभिः ॥ शुभंभवतु ॥ श्रीः ॥ ६१५ हिण्डोन श्रेयांसनाथ मन्दिर ६१६ जयपुर पंचायती मन्दिर ६१७ नागोर बड़ा मन्दिर ६१८ जयपुर सुमतिनाथ मन्दिर ६१६ खजवाना धर्मनाथ मन्दिर Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.003983
Book TitlePratishtha Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherVinaysagar
Publication Year
Total Pages318
LanguageHindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy