SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ (१५४) प्रतिष्ठा-लेख-संग्रहः [ले० ६१०-४१४ (६१०) संभवनाथ-पञ्चतीर्थीः सं० १५६० वर्षे वै० शु० ३ बुधे उकेसज्ञा० सं० मेला भा० माल्हणदे पुत्र सं० वनाकेन भा० वइजलदे पुत्रयुतेन पितृव्य सं० खेप्टा अर्जुन वृद्धभ्रातृ सं० डूगर प्र० परिवृतेन भ्रातृ धर्मसिंघ श्रीसंभवनाथवि कारित प्रतिष्ठितं तपागच्छे श्रीसोमसुन्दरसूरिशिष्य-विजयमान गच्छमायक श्रीकमलकलशसूरिभिः। (६११) पार्श्वनाथ-पञ्चतीर्थीः सं० १५६० वर्षे ज्ये० व०८ रवौ स्तंभतीर्थे ऊकेशज्ञा० सा० महीपाल भा० मल्हाई नाम्न्या गु० रत्नपाल युतया श्रेयो) श्रीपार्श्वनाथबिंब कारित प्रतिष्ठितं श्रीहेमविमलसूरिभिः ।। तपागच्छे ।। (६१२) कुन्थुनाथ-पश्चतीर्थीः ॐ संवत् १५६० वर्षे श्रीश्रीमालवंशे आववाडीयामोत्रे मं० भरु पु० भोला भार्या मानू पु० सहजाकेन स्वपितृश्रेयोथे श्रीकुन्थुमाथबिंबं कारितं प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनहंससूरिभिः । (६१३) मुनिसुव्रत-पश्चतीर्थीः ॥ संवत् १५६१ वर्षे पौष वदि १३ शुक्र श्रीमालज्ञातीय मं० तिहुण भा० हर्षा पु० ऊदा भा० काऊ पु० चांपाकेन स्वपितृ-मातृश्रेयो) श्रीमुनिसुव्रतबिंबं कारापितं श्रीचित्रावालगच्छे श्रीधारण(थारा ?)पद्रेय भ० श्रीसोमदेवसूरिभिः प्रतिष्ठितं काकरीवास्तव्यः ।। (११४) आदिनाथ-पञ्चतीर्थीः ॥संवत् १५६१ वर्षे फागुण सु०८ श्रीनाणकीयगच्छे उप० अपहाज्ञा (१) भा० रोहिणि 'पु० भांडा सांडा भांडा पु० चाहड राजा सांडा भा० सहजदे पु० डीडायुतेन पूर्वजपुण्यार्थ स्वश्रेयसे श्रीआदिनाथविंबं का०प्र० श्रीशान्तिसूरिभिः ।। नडुलाइ । ६१० कोटा माणिकसागरजी का मन्दिर ६११ जयपुर सुमतिनाथ मन्दिर ६१२ रतलाम शान्तिनाथ मन्दिर ११३ नागोर महात्माजेठमल जी का उपाश्रय ६१४ रतलाम सुमतिनाथ मन्दिर Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.003983
Book TitlePratishtha Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherVinaysagar
Publication Year
Total Pages318
LanguageHindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy