SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ ६०५-६०६] प्रतिष्ठा-लेख-संग्रहः ( १५३) (९८५) कुन्थुनाथ-पञ्चतीर्थीः ॐ सं० १५५६ वर्षे आषाढ सुदि १० बुधे ओसवालज्ञातौ तातहड़गोत्रे । सा० आढू भा० गौपाही पु० सुललित । भा० संगारदे स्वकुटुम्बयुतेन श्रीकुन्थुनाथबिंब कारितं प्रतिष्ठितं ककुदाचार्यसन्ताने उपकेशगच्छे भ० श्रीदेवगुप्तसूरिभिः। __ (६०६) संभवनाथ-पञ्चतीर्थीः ॥ संवत् १५५६ वर्षे मार्गश० शु० १५ सोमे श्रीश्रीमाल भ० वरसिंग भा० हेमी सु० हेमा सु० हरराज सु० जयता पोमा सु० पांचाकेन आत्मश्रेयसे श्रीसंभवनाथबिंब कारितं श्रीपूर्णिमापक्षे श्रीमनसिंहसूरिभिः प्रतिष्ठितं मोरबीग्रा०। (१०७) शीतलनाथ-पञ्चतीर्थीः ॥ संवत् १५५६ माह सुदि १० दिने शनिवारे उपकेशवंशे शंखवालगोत्रे । सा० गुणदत्त भार्या गङ्गादे पुत्र सा० धणदत्त भार्या धनश्री पुत्र सा० हीरादिपरिवारयुतेन शीतलनाथबिंबं कारितं प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनसमुद्रसूरिपट्टे श्रीजिनहंससूरिभिः कल्याणमस्तु । श्रीः ।। __ (६०८) वासुपूज्य-पञ्चतीर्थीः ॥ संवत् १५६० वर्षे वै० शु० ३ दिने सोजतिवास्तव्य उकेशज्ञातीय सा० भाणा भा० भावलदे पुत्र आसाकेन भा० हांसू सुत चांपा वीदा कुटुम्बयुतेन श्रेयोर्थे श्रीवासुपूज्यबिंब का० प्रतिष्ठितं तपागच्छनायक-श्रीहेमविमलसूरिभिः । .. (E०६) शान्तिनाथ-पञ्चतीर्थीः सं० १५६० वर्षे वै० शु० ३ दिने उस० गहिलडागोत्रे सा० खिमराज भा० खिमादे पु० रुदाकेन भा० हरसनदे पु० रत्नपाल भा० रत्नादे कुटुम्बयु० श्रीशान्तिनाथबिंबं का० प्र० तपागच्छे । ६०५ जयपुर सुमतिताथ मन्दिर ६०६ जयपुर नया मन्दिर ६०७ नागोर बड़ा मन्दिर १०८ नागोर बड़ा मन्दिर ६०६ किशनगढ़ चिन्तामणि पार्श्वनाथ मन्दिर Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.003983
Book TitlePratishtha Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherVinaysagar
Publication Year
Total Pages318
LanguageHindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy