SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ (१५२) प्रतिष्ठा-लेख-संग्रहः [ले० ८६६-६०४ (E&E) श्रेयांसनाथ-पञ्चतीर्थीः सं० १५५८ वर्षे माह शुदि १२ गुरौ गोलवासि प्राग्वाटज्ञातीय पंचुली बोडाभार्या रांभू पुत्र पंचुली पाल्हा भार्या झाली भ्रातृ पंचुली कर्मा पुत्र डूगर डाहि आदिकुटुम्बयुतेन स्वश्रेयसे श्रीश्रेयांसनाथबिंबं कारितं प्रतिष्ठितं तपागच्छे श्रीसुमतिसाधुसूरिपट्टे श्रीहेमविमलसूरिभिः॥ ___ (९००) धर्मनाथ-पञ्चतीर्थीः सं० १५५६ वर्षे वैशाख सुदि १३ सोमे श्रीब्रह्माणगच्छे श्रीश्रीमालज्ञातीय श्रेष्ठि धाईआ भार्या माणिक सुत सामल भार्या सारू सु० धर्मण धाराकेन स्वपितृपूर्वज श्रेयोथै श्रीधर्मनाथबिंबं कारापितं प्र० श्रीविमलसूरिपट्टे श्रीबुद्धिसागरसूरिभिः वणद्रवास्तव्यः ।। (६०१) अजितनाथ-पञ्चतीर्थीः ॥संवत् १५५६ वर्षे आषाढ सुदि १० बुधे ओसवालज्ञातीय छाजहड गोत्रे सं० बहुरा भा० सूहवदे पु० श्रीवंत भार्या सुहागदे कुटुम्बपुत्रपौत्रादियुतेन आत्मपुण्यार्थ श्रीअजितनाथबिंबं कारितं प्रतिष्ठितं श्रीपल्लिकीयगच्छे भ० उज्जोअणसूरिभिः॥ ___(६०२) कुन्थुनाथ-पञ्चतीर्थीः ॥सं० १५५६ आषाढ सुदि १० बुधे । श्रीपल्हुवडगोत्रे । सा० तोलासन्ताने कुंवर पालहण साधुकेन भा० देवल पु० पासु रूपचन्द युतेनात्मश्रेयसे श्रीकुन्थुनाथबिंबं कारितं प्र० बृहद्गच्छे भ० श्रीमेरुप्रभसूरिपट्टे श्रीमुनिदेवसूरिभिः ॥ श्री। (६०३) सुमतिनाथ-पञ्चतीर्थीः । सं० १५५६ वर्षे आषाढ सु० १० आइच्चणागगोत्रे तिजाणीशाखायां सा० सूरजन भा० सूहवदे पु० सहस्समल्लेन भा० सीतादे पु० संडा ठाकुर भाटा पदा पौ० कर्मसी पीथा श्रीवंतयुतेन स्वपुण्यार्थं श्रीसुमतिनाथबिंब कारितं प्र० श्रीउपकेशगच्छे भ० श्रीदेवगुप्तसूरिभिः ।। श्री। (६०४) पार्श्वनाथ-पञ्चतीर्थीः सं० १५५६ वर्षे आषाढ सु० १० सुराणागोत्रे सं० शिवराज भा० सीतादे पुत्र सं० हेमराज भार्या हेमसिरि पु० पूजा काजा नरदेव श्रीपार्श्वनाथबिंबंकारितंप्र० श्रीधर्मघोषगच्छे श्रीपद्मानंदसूरिपट्टे नंदीवर्द्ध नसूरिभिः। EEE कोटा खरतरगच्छ आदिनाथ मन्दिर ६०० जयपुर सुमतिनाथ मन्दिर ६०१ सांगानेर महावीर मन्दिर १०२ नागोर बड़ा मन्दिर १०३ अजमेर संभवनाथ मन्दिर १०४ अजमेर संभवनाथ मन्दिर Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.003983
Book TitlePratishtha Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherVinaysagar
Publication Year
Total Pages318
LanguageHindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy