SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ ६२६-६३१] प्रतिष्ठा-लेख-संग्रहः (१५७) __ (६२६) धर्मनाथ-पञ्चतीर्थीः ॥संवत् १५६६ वर्षे ज्येष्ठ शुक्ल पंचम्यां । श्रीमालान्वये महतागोत्रे सा० हाल्हा-तस्य भार्या हीरा तयोः पुत्र । सकतन साध्वेति । तस्य भार्या । तेनेदं धर्मनाथबिंब कारापितं श्रीखरतरगच्छे श्रीजिनराजसूरिपट्टे श्रीजिनचन्द्रसूरिभिः प्रतिष्ठितं । (६२७) मुनिसुव्रत-पञ्चतीर्थीः । संवत् १५६६ वर्षे आषाढ सुदि ३ श्रीश्रीमालवंशे चन्डालियागोत्रो सा। जेल्हा भार्या गोरी पुत्र सा० खेमा सुश्रावकेण भार्या भाऊ पुत्र सा० हेमा सा० तिलोगचन्द सधारण अमीपाल कुलचन्द प्रमुखपरिवार सश्रीकेण श्रीमुनिसुव्रतबिंब कारितं प्रतिष्ठितं खरतरगच्छेश श्रीजिनहंससूरिभिः। (६२८) संभवनाथ-पञ्चतीर्थीः ॥संवत् १५६६ वर्षे आषाढ सुदि ३ श्रीश्रीमालवंशे चन्डालियागोत्रे सा० जोल्हा भार्या गोरी पुत्र सा० देगू सुश्रावकेण भार्या नाथी पुत्र सा० भूपति भार्या खेमाई पुत्र गोरा भयरव प्रमुखपरिवार सश्रीकेण श्रीसंभवनाथबिंब कारितं प्रतिष्ठितं श्रीखरतरगच्छेश श्रीजिनहंससूरिभिः । (६२६) आदिनाथ-पञ्चतीर्थीः ॥ संवत् १५६६ वर्षे माह वदि ८ शुक्र प्राग्वाटज्ञातीय व्य० उजल भा० मर्मट पु० व्य० झांझण भा० अच्यूत पु० व्य० साल्हा रिहाकेन पु०.............'हाम डाडी कुटुम्बयु० वृषभ०........... 'तपागच्छे श्रीसोमसुन्दरसूरिसन्ताने श्रीजयकल्याणसूरिभिः ॥ (६३०) विमलनाथ-पञ्चतीर्थीः ॥ संवत् १५६६ वर्षे फागुण सुदि ३ सोमे श्रीनाणाडवालगच्छे उसभगोत्रो को० चूहथ भा० चाहिणदे पुत्र वीदा वणा । वाघा टोहा वणा। पुण्यार्थ श्रीविमलनाथविं० का० प्र० श्रीशान्तिसूरिभिः मेडतानगरे । (६३१) आदिनाथ-पञ्चतीर्थीः संव० १५६६ वर्षे फागुण सुदि ३ सोमे उप० बु० श्रीपा भार्या सूरमदे पुत्र हमीर भार्या वानू भ्रातृपुत्रआत्मश्रेयो) श्रीआदिनाथबिंब कारितं प्र० श्रीनागेन्द्रगच्छे श्रीहेमहंससूरिवरैः॥ ६२६ कोटा माणिकसागरजी का मन्दिर ६२७ कोटा खरतरगच्छ आदिनाथ मन्दिर ६२८ पापड़दा शान्तिनाथ मन्दिर १२६ किसनगढ़ चिन्तामणि पाश्वनाथ मन्दिर ६३० नागोर शान्तिनाथ मन्दिर , ६३१ किसनगढ़ चिन्तामणि पार्श्वनाथ मन्दिर Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.003983
Book TitlePratishtha Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherVinaysagar
Publication Year
Total Pages318
LanguageHindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy