________________
८८३-८८७ ]
प्रतिष्ठा-लेख संग्रहः
(३) धर्मनाथ पञ्चतीर्थोः
सं० १५५५ वर्षे माघ सुदि सोमे श्रीनागेन्द्रगच्छे उपकेशज्ञा० सा० वाछा भार्या वील्हादे पु० डाहा भा० दाडिमदे पुत्र रणवीर पु० वीरमयुतेन पि० नि० आत्मश्रेयोर्थं श्रीधर्मनाथबिंबं कारितं प्र० श्रीमहंससूरिभिः । आहोर वा० ॥ छ ॥
(४) संभवनाथ पञ्चतीर्थीः
॥ संवत् १५५५ वर्षे फागुण सुदि २ बुधे सींधुडगोत्रे छधरी महीपाल भा० गोगवदे सुत वस्तुपाल भ्राता पोमदत्त वस्तुपाल भा० वल्हादे पौत्र त्रैलोक्यचंद श्रेयोर्थ श्रीसंभवनाथबिंबं कारितं प्रतिष्ठितं खरतरगच्छे भ० श्रीजिनसमुद्रसूरिभिः ।।
( १४६ )
(५) शान्तिनाथ - पञ्चतीर्थीः
।। सं० १५५६ वैशाख सुदि ३ शनौ श्रीसंडेरगच्छे उ० वढालागोत्रे सा० लूगा लाला गु० पु० लाला लाछा लोला भा० तारू हरा भा० जइतु पु० सु० ० श्रीशान्तिनाथबिं० का० प्र० श्री शान्तिसूरिभिः श्रीः ।
(६) चन्द्रप्रभ-पश्चतीर्थीः
॥ संवत् १५५६ वर्षे वैशाख सुदि ७ सोमे । प्राग्वाटज्ञातीय सा० चान्दा भार्या सलखणदे पु० लोला बाई मापाता सा० खीमा भा० खेतलदे सकुटुम्बयुतेन आत्मपु० श्रीचन्द्रप्रभस्वामिबिंबं का० श्रीअंचलगच्छे श्रीसावंत (शान्ति ) सागरसूरि विद्यमाने वा० भाववर्द्ध नगणिनामुपदेशेन प्रतिष्ठितं श्रीसंघेन मुन्नडावास्तव्य ॥
(७) मुनिसुव्रत चतुर्विंशतिपट्टः
A
संवत् १५५६ वर्षे वैशाख शुदि १३ रवौ श्रीवायडज्ञातीय मं० तेजा भा० गांगी पु० मं० नारदकेन भा० २ रङ्गी सु० वर्द्धमान वज्रांग आनन्द द्वि० भा० नागलदे सु० देवराज हेमराजादिसकल कुटुम्बयुतेन स्ववृध (द्ध)पत्नीश्रेयसे श्रीमुनिसुव्रत चतुर्विंशतिपट्टः श्री आगमगच्छे श्रीसोमरत्नसूरिगुरु उपदेशेन कारितं प्र० ।। देवांडा वास्तव्यः ॥
८८३ जयपुर सुमतिनाथ मन्दिर
४ जयपुर श्रीमालों का मन्दिर ५ नागोर बड़ा मन्दिर ६ मेड़तासिटी धर्मनाथ मन्दिर दाहोद पार्श्वनाथ मन्दिर
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org