SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ (१४८) प्रतिष्ठा-लेख-संग्रहः [ले०८७८-८८२ (८७८) आदिनाथ-पञ्चतीर्थीः सं० १५५४ वर्षे फागुण सुदि ३ शुक्र श्रीश्रीमालज्ञातीय सं० भोजा भार्या कीवी सुत हीरा धीरा सूरा हीरा भा० मानू तयात्मश्रेयोर्थ श्रीआदिनाथ-पञ्चतीर्थी कारितं पिप्पलगच्छे तलाजीया श्रीगुणसागरसूरि प्र० श्रीशान्तिसूरिभिः प्रतिष्ठितं ॥ (८७६) जतनाथ-पञ्चतीर्थीः ॥ सं० १५५५ वर्षे चैत्र सुदि ११ सोमे उपकेशवंशे मेडतवालगोत्रे सा० पगारसिंहसन्ताने सा० सहसा शु० सा० श्रवण भ्रातृ सालिगयुतेन श्रीअजितनाथबिंब कारितं प्र० हर्षपुरीयगच्छे भट्टा० श्रीगुणसुन्दरसूरिपट्टे श्रीगुणनिधानसूरिभिः ॥ (८८०) सुमतिनाथ-पञ्चतीर्थीः ॥ सं० १५५५ वर्षे वैशाख सुदि ३ शनौ ऊकेशवंशे भ० माला भार्या जेठू पुत्र भ० नपाकेन भार्या सोनाई पुत्र सूरचन्द सोमदत्त इत्यादिपरिवारयुतेन पुत्रिका श्री० लाडिकि पुण्यार्थ श्रीसुमतिनाथबिंब कारितं । प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनसागरसूरिपट्टे श्रीजिनहर्षसूरिभिः ।। (८८१) अभिनन्दन-पञ्चतीर्थीः संवत् १५५५ वर्षे वैशाख मासे शुदि ७ बुधवासरे उसवालज्ञातीय लाभूगोत्रे सा० हांसा भार्या हांसलदे पु० सा० कुशल भा० पूरिगदे पुत्र सा० ठाकुरसी श्रावकेण परिवारपरिवृतेन श्रीअभिनन्दनबिंब कारितं प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनसमुद्रसूरिभिः ॥ श्रेयोस्तु । (८८२) सुविधिनाथ-पश्चतीर्थीः ॥ संवत् १५५५ वर्षे कार्तिकमासे श्रीमालज्ञाती० बहकडागोत्रे चैः ठकरा पुत्र चोपरीतेका भार्या सेपलदे पुत्र चै० जोगा राजा चैः अमरी जीवा श्रीमघादिभिः स्वमातुःश्रेयोर्थ श्रीसुविधिनाथबिंब कारापितं प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनसमुद्रसूरिभिः ॥ श्रीः ॥ ८७८ मेड़तासिटी महावीर मन्दिर ८७६ नागोर बड़ा मन्दिर ८८० कोटा खरतरगच्छ आदिनाथ मन्दिर ८८१ सांगानेर महावीर मन्दिर ८८२ जयपुर विजयगच्छीय दर - Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.003983
Book TitlePratishtha Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherVinaysagar
Publication Year
Total Pages318
LanguageHindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy