SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ ८७२-८७७] प्रतिष्ठा-लेख-संग्रहः (१४७ (८७२) संभवनाथः सं० १५५३ माह वदि ५ श्रीदेवसेनसंघे प्राग्वाट संघवी मोगाकेन कारितं श्रीसंघसहित श्रीसंभवजिनबिंबंमिदम् ।। (८७३) आदिनाथ-पश्चतीर्थीः ॥ संवत् १५५३ वर्षे फा० व० ३ श्रीभरदवगोत्रे । व्य० साह समरासन्ताने सा० साजण पुत्र सा० हरिराजेन भार्या हीरादे पुत्र देवकरण सरवण माला सहितेन स्वपुण्यार्थ श्रीआदिनाथबिंबं कारितं प्र० श्रीरुद्रपल्लीयगच्छे भ० श्रीगुणसुन्दरसूरिभिः॥ (८७४) शीतलनाथ-चतुर्विंशतिपट्टः ॥सं० १५५३ वर्षे फागुण वदि ३ रविदिने उहसगोत्रे सा० सूवा भार्या संसारदे पु० जीवराज सहितेन जीवा भा० जीवादे पु० राजा नेमा जयवंत राजा भा० राजलदे पु० महिरा पहिरा सहितेन श्रीशीतलनाथबिंब चतुर्विंशतिपट्टकः प्र० श्रीनाणकीयगच्छे श्रीधनेसरसूरिभिः प्रतिष्ठितं ॥ ___ (८७५) आदिनाथ-पञ्चतीर्थीः सं० १५५४ वैशाख वदि ५शनौ हुंबडवंशे सतिशलिगच्छे(?)पितृ गंगा भार्या रतनश्री पु..... 'सिंहेन श्रीआदिनाथबिंब कारापितं प्र० श्रीपासडसूरिभिः ।। (८७६) चतुर्मुख-पार्श्वनाथः सं० १५५४ वर्षे आषाढ वदि १० दिने श्रीपार्श्वनाथप्रासादे श्रीसंघेन समवसरण का० प्रति० श्रीउदयसागसूरिभिः वृद्धतपापक्षे......। (७७) आदिनाथः ॥ सं० १५५४ वर्षे माघ वदि २ बुधवासरे। सीहावास्तव्य प्राग्वाटज्ञातीय व्य० । वीरा भार्या मीतु पुत्र व्य० गांगा चूडाकेन भार्या देऊ पुत्र हरखा जयत पाटलप्रमुखकुटुम्बयुतेन स्वश्रेयसे श्रीसुमतिसाधुसूरिपट्ट.. विजयसूरि...' 'आदिनाथबिंबं कारितं प्रतिष्ठितं तपागच्छनायक-लक्ष्मीसागरसूरितत्प? श्रीहेमविमलसूरिभिः ।। श्रीरस्तु । ८७२ नागोर आदिनाथ मन्दिर हीरावाड़ी ८७३ सवाई माधोपुर विमलनाथ मन्दिर ८७४ जयपुर पंचायती मन्दिर ८७५ मालपुरा मुनिसुव्रत मन्दिर ८७६ रतलाम सुमतिनाथ मन्दिर ८७७ भिनाय केसरियानाथ मन्दिर, मूलनायक. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.003983
Book TitlePratishtha Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherVinaysagar
Publication Year
Total Pages318
LanguageHindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy