SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ ( १४६ ) प्रतिष्ठा - लेख संग्रह: (८६६) आदिनाथ- पञ्चतीर्थीः संवत् १५५२ वर्षे वैशाख सुदि ३ शनौ ओसवालज्ञातीय सं० सहीजा भा० केल्ही सु० ठाकुरसीकेन भार्या गिरजू सहितेन आत्मश्रेयोर्थं श्रीआदिनाथबिंबं कारितं श्रीबृहत्तपापक्षे भ० श्रीजिनसुन्दरसूरिभिः प्रतिष्ठितं सविधिना ॥ श्री (८६७) शान्तिनाथ - पञ्चतीर्थीः सं० १५५२ वर्षे आषा० शु० २२० प्रा० ज्ञातीय व्य० जेसा भा० मारु पुत्र थारकेन भार्या पूरी प्रमुखकुटुम्बयुतेन निजश्रेयसे श्रीशान्तिनाथबिंबं का० प्र० तपागच्छेश भट्टारक श्रीमविमलसूरिभिः । (६) कुन्थुनाथ पञ्चतीर्थीः सं० १५५२ मागसिर सुदि ५ रवौ श्रीकोरंटगच्छे सवंशे संखवालेचागोत्रे सा० आंबा भा० सोनलदे ५० महणाकेन भा० सीतादे पु० वणवीरयुतेन श्री कुन्थुनाथबिंबं का० प्र० श्रीनन्नसूरिभिः । [ ले० ८६६-८७१ (८६६) आदिनाथ - पञ्चतीर्थीः संवत् १५५२ वर्षे माघ सु० ५ प्रा० ज्ञा० सा० पेमा भार्या रमकू पुत्र सा० सोनाकेन भा० गोरी पुत्र सा० हर्षादिकुटुम्बयुतेन श्री आदिनाथबिंबं कारितं प्र० तपागच्छे श्री सोमसुन्दरसूरिसन्ताने श्रीहेमविमलसूरिभिः श्री इन्द्रनन्दिसूरि - श्रीकमलकलशसूरिभिः युतेन ॥ ( ८७०) शान्तिनाथ - पञ्चतीर्थीः । संवत् १५५२ वर्षे फागुण वदि ८ सोमे सोनगोत्रे सा० नाथू पु० सा० सधारण पु० सा० देदा भा० देवलदे नाम्न्या स्वपुण्यार्थं कुटुम्ब - श्रेयसे श्रीशान्तिनाथबिंबं कारितं प्रतिष्ठितं श्रीबृहद्गच्छे श्रीज्ञानचन्द्रसूरिभि: श्रीछल्ली वास्तव्यम् ॥ (८७१) संभवनाथ : सं० १५५३ माह वदि ५ श्रीदेवसेनसंघे प्राग्वाट पाम अब दीप पु० मांगाकेन कारितं श्रीसंघसहितेन श्रीसंभवजिनबिंबंमिदम् ॥ ८६६ नागोर बड़ा मन्दिर ८६७ रतलाम सुमतिनाथ मन्दिर ८६८ कोटा माणिकसागरजी का मन्दिर ८६६ मेड़तासिटी चिन्तामणि पार्श्वनाथ मन्दिर ८७० जयपुर विजयगच्छीय मन्दिर ८७१ नागोर आदिनाथ मन्दिर हीरावाड़ी Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.003983
Book TitlePratishtha Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherVinaysagar
Publication Year
Total Pages318
LanguageHindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy