SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ ८६०-८६५) प्रतिष्ठा-लेख-संग्रहः (८६०) मुनिसुव्रत-पञ्चतीर्थीः ॥सं० १५५१ वर्षे वैशाख सुदि ११ सोमे उपकेशज्ञातीय मादडेचागो० सा० मेलात्मज । सा० झांझा भा० पदी पु० भूदावर स्वनिम(मि)त्तं बिंबं मुनिसुव्रत । प्र० बृह० भ० श्रीधनप्रभसूरि।। (८६१) सुविधिनाथ-पञ्चतीर्थीः ॥स्वस्ति सं० १५५१ वर्षे वैशाख सुदि १३ गुरु श्रीपत्तनवास्तव्य श्रीमोढज्ञातीय ठा० धना भार्या रूड़ी पुत्र ठा० गोना भार्या कांउ सुत ठाकर थावरेन भार्या गोरी सुत ठा० कु० राजसिंग जइ 'प्र० कुटुम्बयुतेन श्रेयसे श्रीसुविधिनाथबिंब का०प्र० श्रीवृद्धतपापक्षे भट्टा० श्रीउदयसागरसूरिभिः ।। (८६२) विमलनाथः सं० १५५१ आषाढ वदि ८ श्रीश्रीमालज्ञाती० सा० पूणा भा० खिमसिरि पुत्र देवधरेण श्रीविमलनाथबिंब का० प्र० तपा० श्रीसोमसुन्दरसूरिभिः श्रीमुनिसुन्दरसूरिभिः। विमल का० देवधरेण । (८६३) नमिनाथ-चतुर्विंशतिपट्टः ॥ ॐ ॥ सं० १५५१ वर्षे पोष सुदि १० उ० पीपाडागोत्रे सा० केला भा० कपुरदे सुत सा० करमाकेन भा० कसमीरदे पु० रणधीर ऊदा वणवीरप्रमुखपौत्रपरिवारयुतेन श्रीनमिनाथबिंबं का० प्र० पल्लीगच्छे श्रीउज्जोअणसूरिभिः॥ (८६४) वासुपूज्य-पश्चतीर्थीः ॥ संवत् १५५१ वर्षे माह वदि २ सोमे श्रीभावड.......... 'भा० धारलदे पु० सा० अमरा भा० इंद्रवदे पु० भारमल्ल रतनाकेन आत्मश्रेयसे श्रीवासुपूज्यबिंब का० प्रतिष्ठितञ्च उ० ककसूरिभिः ॥ (८६५) शीतलनाथ-पञ्चतीर्थीः ॥ सं० १५५१ व० मा० ब०२ सोमे उ० ज्ञा० सोनीगोत्रे सा० चांपा भा० चांपलदे पु० हया रामा हृदा पितृनि० प्रा० श्रे० श्रीशीतलना०बि० कारि० प्रति० नागुरी तपाग० भ० सोमरत्नसूरिभिः ॥ ८६० कोटा सेठजी का घर देरासर ८६१ कोटा सेठजी का घर देरासर ८६२ चोथ का बरवाड़ा महावीर मन्दिर ८६३ सवाई माधोपुर विमलनाथ मन्दिर ८६४ वरखेड़ा आदिनाथ मन्दिर ८६५ मालपुरा ऋषभदेव मन्दिर Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.003983
Book TitlePratishtha Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherVinaysagar
Publication Year
Total Pages318
LanguageHindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy