SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ (१५०) प्रतिष्ठा-लेख-संग्रहः [ले० ८८८-८६३ (८८८) आदिनाथ-पञ्चतीर्थीः संवत् १५५६ वर्षे माघ वदि ७ दिने दोसीगोत्रे सा० मांडण भार्या निपुनी पुत्र सा० लखमण रादा वेलाकेन कारितं श्रीआदिनाथबिंबं प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनभद्रसूरिभिः श्रीजिनसागरसूरिभिः ।। (८८९) अजितनाथ-पञ्चतीर्थीः सं० १५५६ वर्षे० फा० ब० १० दिने प्रा० ज्ञातीय व्य० दुला भार्या सोहिणी पुत्र व्य० हुंतलेन भा० हमीरदे पु० व्य० रतनादिकुटुम्बयुतेन बा० भोजार्थे श्रीअजितबिंवं कारितं प्रतिष्ठितं श्रीसूरिभिः ॥ (८६०) वासुपूज्य-पञ्चतीर्थीः सं० १५५७ वर्षे वैशाख सुदि ५ गुरौ उसवाल गदहीयागोत्रे सा० आंबा भा० रूपी पुत्र कचरा भा० रामा । पूर्वज लखमा निम (मि)त्तं वास(सु)पूज्यबिं० का० प्रति० ऊकेशगच्छे श्रीदेवगुप्तसूरिभिः ।। (८६१) आदिनाथ-पञ्चतीर्थीः ॥सं० १५५७ वै० सु० ११ गुरौ उस० लघु० श्रे० सहिसा भा० देमति पुत्र देवदास हरखा हरदास तेजायुतेन पित्रोः श्रेयसे श्रीआदिनाथबिं० का० प्र० मडाहडगच्छे रत्नपुरीय श्रीपूर्णचन्द्रसूरिभिः । उ० श्रीआणंदमेरु उपदेशेन ।। शुभंभवतु । जाखडिया। (६२) पार्श्वनाथ-पञ्चतीर्थीः सं० १५५७ वर्षे वैशाख सुदि ३ सोमे श्रीजीराउलागच्छे वा० आणंद मेरु कारापितं श्रीपार्श्वनाथबिंबं प्र० श्रीउदयचन्द्रसूरिभिः ।। (६३) शान्तिनाथ-पञ्चतीर्थीः ॥ संवत् १५५७ वर्षे वैशाख सुदि ३ दिने मंगलवासरे उ० ज्ञातीय छिछोडीगोत्रे सा० खीमा सु० नाल्हा भा० नारिंगदे अमसभणदे पु० पल्ह स्वश्रेयसे श्रीशान्तिनाथबिंबं का० प्र० श्रीसंडेरगच्छे श्रीशान्तिसूरिभिः तत् इसरसूरिभिः॥ ८८८ सांगानेर महावीर मन्दिर ८८९ जयपुर ऋषभदेव मन्दिर. मोहनवाड़ी ८६० जयपुर सुमतिनाथ मन्दिर ८६१ जयपुर सुमतिनाथ मन्दिर ८६२ कोटा चन्द्रप्रभ मन्दिर ८६३ अजमेर संभवनाथ मन्दिर For Personal & Private Use Only Jain Education International www.jainelibrary.org
SR No.003983
Book TitlePratishtha Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherVinaysagar
Publication Year
Total Pages318
LanguageHindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy