SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ (१४२) प्रतिष्ठा-लेख-संग्रहः [ले०८४३-८४७ (८४३) संभवनाथ-चतुर्विशतिपट्टः ॥ सं० १५४७ वर्षे वैशाख शु० ३ सोमे हुंबडज्ञा० श्रे० तिला भा० हषू पु० श्रे० लाला भीमा नाथादयस्तेषु लालाकेन भा० रुक्मिणी पु० सिंघा बाघादिकुटुम्बयुतेन स्वश्रेयसे श्रीसंभवनाथबिंबं कारापितं प्रतिष्ठितं श्रीमूलसंघे भ० श्रीज्ञानभूषण मूडहिटीग्राम वास्तव्यः । श्रीः ॥ पूज्य भ० श्रीधर्मसुन्दर सिद्धसूरिगुरुप्रसादात् श्रीकक्कसूरिभिः ।। (४४) वासुपूज्य-पञ्चतीर्थीः संवत् १५४७ वर्षे मा० वदि ८ दिने प्राग्वाटज्ञातीय व्य० रूपा भा० देपू पुत्र मेरा भा० हीरू श्रेयोर्थ श्रीवासुपूज्यबिंबं प्रतिष्ठितं श्रीसूरिभिः । (८४५) धर्मनाथ-पञ्चतीर्थीः ॥सं० १५४७ वर्षे माघ शुदि ३ गुरौ श्रीब्रह्माणगण्छे श्रीश्रीमालज्ञातीय श्रे० जोगा भा० सोनाई सुत जिणदास-गुणपालाभ्यां स्वपित्रोः श्रेयोर्थ श्रीधर्मनाथबिंब का० प्रतिष्ठितं श्रीविमलसूरिपट्टे श्रीबुद्धिसागरसूरिभिः शीवापुरवास्तव्यः ॥ (८४६) कुन्थुनाथ-पञ्चतीर्थीः संवत् १५४७ वर्षे माह सुदि ५ शुक्र श्रीसंडेरगच्छे उ०........... सा० खीमा भा० सांपू पु० सुरतान भा० पहपू पु० करण चोखा आत्मश्रेयसे श्रीकुन्थुनाथबिंबं का०प्र० श्रीयशोभद्रसूरिसन्ताने श्रीसुमतिसूरिभिः। (८४७) पार्श्वनाथ-पञ्चतीर्थीः ॥ संवत् १५४७ वर्षे माव सु० १३ शनी श्रीमंडपे श्रीमालज्ञातीय सं० ऊदा भा० हर्षु पु० सं० खीमा भा० पूजी पु० जगसी भा० साऊ पु० सं० गोदा भा० पु० सं० सामा पु० सं० मेघा पुत्री शाणी लघं 'ट सं० राजा भा० सांगी पु० सं० जावड भा० धनाई जीवादे सुहागदे सक्तादे विनादे पु० सं० हीरा भा० रमाई सं० लालादिकुटुम्बयुतेन १०४ बिंवं कारापितं निजश्रेयसे श्रीपतसर्वत्र (पार्श्वनाथ) बिंबं कारितं प्रतिष्ठितं श्रीतपागच्छे श्रीसोमसुन्दरसूरि-श्रीलक्ष्मीसागरसूरिपट्टे श्रीसुमतिसाधुसूरिभिः॥ ८४३ जयपुर पुगलियों का मन्दिर. स्टेशन ८४४ अजमेर संभवनाथ मन्दिर ८४५ सवाई माधोपुर विमलनाथ मन्दिर ८४६ भिनाय महावीर मन्दिर ८४७ मेड़तासिटी उप० ग० शान्तिनाथ मन्दिर Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.003983
Book TitlePratishtha Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherVinaysagar
Publication Year
Total Pages318
LanguageHindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy