________________
८३७-८४२]
प्रतिष्ठा-लेख-संग्रहः
(१४
(८३७) कुन्थुनाथ-पञ्चतीर्थीः ॥ संवत् १५४४ वर्षे वैशाख सु० ३ प्राग्वाट श्रे० मांडण भा० टबी सुत सहसाकेन भा० जालू सु० समधर सालिग पंचायणादि कुटुम्बयुतेन सा० तेजा श्रेयसे श्रीकुन्थुनाथबिंबंकारितं प्र० तपा-श्रीसोमसुन्दरसूरिसन्ताने गच्छनायक-श्रीसुमतिसाधुसूरिभिः ।
(३८) पार्श्वनाथ-पञ्चतीर्थीः ॥ सं० १५४४ वर्षे वैशाख शुदि १५ रवौ प० उ० उकेशज्ञाति सा० वीरा भा० गोरी पुत्र सा० गणपतिकेन भा० मेघू कउतिगदे भ्रा० भोला कान्हा भा० भावलदे कमलादे आसाभा० अहिवदेव्यादिकु० युते स्वभ्रातृ
आसा श्रेयो) श्रीपार्श्वनाथबिंबं का० प्र० तपा श्रीलक्ष्मीसागरसूरिपट्टे श्रीसुमतिसाधुसूरिभिः श्रीरस्तु। .
ॐ (८३६) पार्श्वनाथ-पञ्चतीर्थी ॥सं० १५४५ वर्षे जे० व० ११ दिने वीरवाडावासी प्राग ज्ञाति सा० रला भा० माधू पुत्र सा० भीमाकेन भाः हेमी कुटुम्वयुतेन स्व श्रेयसे श्रीपार्श्वनाथबिंब कारितं प्रतिष्ठितं श्रीश्रीश्रीसूरिभिः श्रिये ।
(४०) धर्मनाथ-पञ्चतीर्थीः सं० १५४५ व० ज्येष्ठ सुदि १२ गुरौ श्रीमालज्ञा० चोपडागोत्रे पं० हरिगण भा० गई पुत्र करणा भा० खेतू पु० पाल्हा कील्हाभ्यां धर्मनाथबिं० प्र. रुद्रपल(पल्लीय)गछे श्रीहेमप्रभसूरिभिः ।
(८४१) संभवनाथ पञ्चतीर्थीः ॥सं० १५४६ वर्षे आषाढ वदि २ उसवालज्ञातौ श्रेष्टिगोत्रे वैद्यशाखायां । सा० सिणा भा० सिंगारदे पु० वीजा भा० छाजू ताभ्यां पुत्र-पौत्रयुताभ्यां श्रीचन्द्रप्रभबिंबं सा० सिंघापुण्यार्थं कारापितं । प्र० श्रीदेवगुप्तसूरिभिः ॥
(४२) वासुपूज्य-पञ्चतीर्थीः ॥ संवत् १५४६ वर्ष माघ वदि ८ सोमे ओस० थामलेचागोत्रे श्रे० केलहन सुत घोगट भा० मानु पुत्र तोल्हा भा० तोल्हणदे पुत्र चान्दा सहजा स्वमातृपुण्यार्थ श्रीवासुपूज्यबिंब का० प्र० श्रीनाणकीयगच्छे भ० श्री............।
८३७ जयपुर पंचायती मन्दिर ८३८ सांभर पार्श्वनाथ मन्दिर ८३६ नागोर शान्तिनाथ मन्दिर ८४० कोटा खरतरगच्छ आदिनाथ मन्दिर ८४१ नागोर बड़ा मन्दिर ८४२ भिनाय महावीर मन्दिर
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org