SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ (१४०) प्रतिष्ठा-लेख-संग्रहः [ले० ८३२-८३६ (८३२) संभवनाथ-पञ्चतीर्थीः ॥ सं० १५४२ वर्षे फागु० वदि ७ सीतोरेचागोत्रे उस० सा० सूरा भा० सुरमदे पु० पर्वत सा० सहजा सिवा सा० पर्वत भा० देलू पु० माई समधर विजा सहजा भार्या चपलदे सहित भ्रा० सहजा पुण्यार्थ श्रीसंभवनाथबिंबं का० प्र० श्रीनाणकीयगच्छे श्रीधनेश्वरसूरिभिः । (८३३ आदिनाथ-एकतीर्थीः संवत् १५४२ वर्षे फागुण सुदि ५ गुरौ। नीगा। पाचलेराजा श्रीमानसिंहराउले श्रीकाष्ठासंघे माथुरान्वये पु० भ० श्रीकमलकीर्ति देवाः तत्पट्टे भ० शुभचन्द्रदेवाः तत्प? भ० श्रीहंससेनदेवाः भदान्वये अग्रोतकान्वये वासिलगोत्रे सा० गोल्हा भा० पाल्ही । पुत्र उ सा० पदमसी। जवणसी। सा० गेहला । पदमसी पु० अंगरूतिमलू । पु० १ अर्जुन सा० जवणसी। भा० जीवी । पुत्र ३ सा० लाढम भा० देवीतारौ द्वि० पु० कोडम भा० तूल्ही । ठकुरसी । एतेषामहे सा० लाडम श्रीआदिनाथ कारापितं । प्रतिष्टितं । नित्यं प्रणमति । शुभंभवतु । कल्याणमस्तु । (३४) नेमिनाथ-पञ्चतीर्थी: संवत् १५४२ वर्षे प्राग्वाटज्ञातीय व्य० सलरा भा० ऊमी पु० कर्मसिंहेन भा० आपू यु सहितेन स्वपितृव्य व्य० लूणा श्रेयोथै श्रीनेमिनाथबिबं कारापितं प्रतिष्ठितं तपा श्रीलक्ष्मीसागरसूरिभिः । (८३५) शीतलनाथ-पञ्चतीर्थीः __ सं० १५४३ वर्षे वै० शु० १० गुरौ प्राग० सा० जैसा भा० उमादे पुत्र सा० पताकेन भा० जसू म० युतेन श्रेयसे श्रीशीतलबिंब कारितं प्रति० श्रीसूरिभिः । (८३६) संभवनाथ-पञ्चतीर्थीः संवत् १५४३ वर्ष ज्येष्ठ वदि , गुरौ श्रीउपकेशज्ञातीय बांभगोत्रे सा० नाल्हा भा० नायकदे पु० साह तोलाकेन भार्या कर्णादेव्या युतेन स्वपुण्यार्थ श्रीसंभवनाथविंबं कारितं प्र० श्रीमलधारिगच्छे श्रीगुणनिधानसूरिपट्टे श्रीगुणसागरसूरिभिः ।। ८३२ आमेर चन्द्रप्रभ मन्दिर ८३३ हिन्डोन श्रेयांसनाथ मन्दिर ८३४ किसनगढ़ चिन्तामणि पार्श्वनाथ मन्दिर ८३५ सैलाना ऋषभदेव मन्दिर ८३६ सवाई माधोपुर विमलनाथ मन्दिर Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.003983
Book TitlePratishtha Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherVinaysagar
Publication Year
Total Pages318
LanguageHindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy