________________
८२६-८३१ ]
प्रतिष्ठा-लेख-संग्रहः
(८२६) शान्तिनाथ- पचतीर्थीः
।। सं० १५४१ वर्षे माघ सुदि २ दिने उसवालज्ञातीय श्रीचू पडगोत्रे सा० हेमा भा० गमतादे पु० बच्छराज पुत्रेण सा सीधरेण स्वपुण्यार्थं श्री शान्तिनाथबिंबं का० प्र० श्रीमलयचन्द्रसूरिप० श्रीराजरत्नसूरिभिः ॥ (८२७) सुमतिनाथ पञ्चतीर्थी:
ॐ सं० १५४१ वर्षे फा० सु० ३ गुरौ सामेरवासी प्रा० सं० कालू भा० दासी पुत्र सं० गोल्हाकेन भा० हीरू पु० महाकाल मना | ठाकरसी युतेन भ्रा० देऊ श्रीसुमतिबिंवं का० प्र० तपागच्छे श्रीसोमसुन्दरसूरिसन्ताने श्रीलक्ष्मी सागरसूरिभिः ।
(८२८) मुनिसुव्रत - पञ्चतीर्थीः
।। सं० १५४२ वर्ष वैशाख यदि ६ शुक्र ऊकेशज्ञा० सिंघाडियागोत्रे सं० रेडा सं० सा० ऊदा भार्या ऊदलदे पु० सा० छाजू श्रीमल जिणदत्त पारसयुतेन श्र० पु० श्रीमुनिसुत्रतबिंबं का० प्र० ॥ श्रीबृहद्ग० भ० श्रीमेरुप्रभसूरिभिः ॥ श्रीः ॥ श्रीः ॥
( १३६ )
(८२६) सुमतिनाथ- पञ्चतीर्थीः
॥ संवत् १५४२ वर्षे माघ सु० २ शनिवारे श्रीउसवालज्ञातीय सुचिंतीगोत्रे सा० सगर पुत्र सा० श्री श्रीपाल भा० परवतदे पु० सा० सादा पु० नरदेवसहितेन पितृश्रेयसे सुमतिनाथविंबं का प्रतिष्ठितं श्रीउपके० श्रीकक्कसूरिपट्टे भ० श्रीदेव गुप्तसूरिभिः ॥
(३०) मुनिसुव्रत - पञ्चतीर्थी:
।। संवत् १५४२ वर्षे माघ सुदि ५ दिने विनाइकीयागोत्रे सा० धना पुत्र सा० पीचा पुत्रेण सा० राजेन निजमाता - कोडापुरयार्थं श्रीमुनिसुव्रतस्वामिबिंबं कारितं प्रतिष्ठितं रुद्रपल्लीयगच्छे श्रीसोमसुन्दरसूरिपट्टे श्रीहरि - कलशसूरिभिः ।
(= ३१) पद्मप्रभ - पञ्चतीर्थीः
सं० १५४२ वर्षे फा० ० २ शनौ उ० पालडेचागोत्रे साह नाथ भा० नामलदे पुत्र मींदा भार्या राजू सहितैः पितृनिमित्तं श्रीपद्मप्रभबिंबं कारितं प्र० मडाहडगच्छे श्रीनयचन्द्रसूरिभिः । शुभं भवतु ।
८२६ सांगानेर महावीर मन्दिर
८२७ मेड़तारोड़ पार्श्वनाथ मन्दिर ८२ जयपुर नया मन्दिर ८२६ जोमनेर चन्द्रप्रभ मन्दिर
३० जयपुर सुमतिनाथ मन्दिर ८३१ जयपुर पद्मप्रभ मन्दिर. घाट
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org