SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ ८४८-८५३ प्रतिष्ठा-लेख-संग्रहः (१४३) ___ (८४८) शीतलनाथ-पञ्चतीर्थीः संवत् १५४७ वर्षे माघ सुदि १३ रवौ श्रीश्रीमालज्ञा० शिवा भार्या हेली सुत दो० धाइंयाकेन भा० सलखु सु० दो० दासां राणा कर्ण सा गांगा पौत्र कमलसीह भा० पोता डाहिया प्र० कुटुम्बयुतेन प्र० श्रीमधुकरीयखरतर श्रीमुनिप्रभसूरिभिः ।। श्रीशीतलबिंब कारितं । (८४६) शान्तिनाथ-पञ्चतीर्थीः सं० १५४७ वर्षे फागुण सुदि ३ उस० ज्ञा० सा० महीपा भा० तेजू पु० लोला भा० लोलादे सहितेन पित्रोः श्रेयसे श्रीशीतलनाथबिंबं का० प्र० वृमाणया (ब्रह्माणीय) श्रीउदयप्रभसूरिभिः ॥ (८५०) पार्श्वनाथ-पञ्चतीर्थीः ॥संवत् १५४८ वर्षे वैशाख सुदि ४ सं० डूगरपल्या श्रीदलहदेव श्रीपार्श्वनाथबिंबं कारितं। (८५१) पार्श्वनाथ-एकतीर्थाः ॥संवत् १५४८ वर्षे वैशाख सु०५श्रीमूलसंधे सरस्वतीगच्छे श्रीसोमसेणसला खंडेलवालान्वये भवसारि पु० साधु० सला भा० नेमु मय पुत्र नमिदास............। (८५२) नमिनाथ-पञ्चतीर्थीः ॥ सं० १५४८ वर्षे कार्तिक सुदि १२ दिने श्रीऊकेशवंशे रांकागोत्रे मांजउत्रशाखायां सा० सिंघा पुत्र सालिग भा० सामू पुत्र सा० करणाकेन भा० कुडिमदे कमलादेव्यादियुतेन श्रीनमिनाथबिंबंकारितं प्रति श्रीखरतरगच्छे श्रीजिनसागरसूरिपट्टे श्रीजिनसुन्दरसूरयस्तत्प? श्रीजिनहर्षसूरिभिः। (८५३) नमिनाथ-पञ्चतीर्थीः ॥संवत् १५४८ वर्षे वैशाख शुदि ५ रवौ उपकेशज्ञा० चोवलदगगोत्रे सा० साजा भा० तेजसरू पु० कूप काना सहिसा सीधर कुटुम्बयुतेन स्वपुण्यार्थं श्रीनमिनाथबिं० का० प्र० श्रीमलयचन्द्रसूरिपट्टे श्रीमणिचन्द्रसूरिभिः ॥ ८४८ मेड़तासिटी धर्मनाथ मन्दिर ८४६ मेड़तासिटी उप० ग० शान्तिनाथ मन्दिर ८५० अजमेर चन्द्रप्रभ देरासर. वेदमुहतों का ८५१ किसनगढ़ शान्तिनाथ मन्दिर ८५२ रतलाम सुमतिनाथ मन्दिर ८५३ जयपुर पंचायती मन्दिर Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.003983
Book TitlePratishtha Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherVinaysagar
Publication Year
Total Pages318
LanguageHindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy