SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ ले० ८०३-०८ ] प्रतिष्ठा - लेख संग्रह: (८०३) पार्श्वनाथ: ।। ॐ ।। संवत् १५३६ वर्षे फागुण सुदि ३ दिने श्रीऊकेशवंशे कुकड़ाचोपड़ागोत्रे सापांचा पु० सं० लाख सुश्रावकेण पुत्रपौत्रादिपरिवारयुतेन भार्या किसनादे पुण्यार्थ श्रीपार्श्वनाथविंवं का० प्र० श्रीजिनभद्रसूरिशिष्य श्रीजिनचन्द्रसूरिभिः || (०४) पार्श्वनाथ: || ॐ || सं० १५३६ वर्षे फागु० सुदि ३ दिने श्रीऊकेशवंशे कुकड़ा - चोपड़ागोत्रे स० पांचा कु० रूपादे पुत्र सं० लाखण 'कुऊन भा० लखमादे पुत्रपौत्रादिपरिवारसहितेन श्री पार्श्वनाथबिंबं कारापितं प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनभद्रसूरिशिष्य-श्रीजिनचन्द्रसूरिभिः ।। (८०५) चन्द्रप्रभ - पञ्चतीर्थीः ।। सं० १५३६ फागुण सुदि ३ श्रीउपकेशज्ञातीय । नावीयाडागोत्रे सा० महणा भा० माल्हणदे पुत्र सा० जोधा भा० लखमादे पुत्र । सा० जसवीर - रूदाभ्यां श्रीचन्द्रप्रभबिंबं कारितं । प्रतिष्ठि० श्रीचैत्रगच्छे श्रीगुणाकर सूरिपट्टे श्रीसोमकीर्तिभिः ॥ ( १३५ (८०६) मुनिसुव्रतः सं० १५३६ वर्षे फागुण सुदि ५ दिने श्रीमाली • गोत्रे सा० शंका भा० जीवी पुत्र धर्मसीकेन भा० वेगीपुण्यार्थं श्रीमुनिसुव्रतबिंबं का० प्र० श्रीखरतर श्रीजिनचन्द्रसूरिभिः । (८०७) पार्श्वनाथ पचतीर्थी: सं० १५३६ सोमे भटेउरा सा० रामा भा० मानू नाम्न्या श्रीपार्श्वनाथ का० प्र० सूरिभिः । (०८) सुमतिनाथ - पञ्चतीर्थीः ।। सं० १५३७ वर्षे वै० ब० ६ सींदरसीय प्रा० सा० देवा भा० हर्षो पुत्र सा० रत्नाकेन भा० कर्मी सुत खीमा नरसिंघ भ्रातृ ठाकरसी प्र० युतेन निजश्रेयसे श्रीसुमतिनाथविवं का० प्र० तपा० श्रीसोमसुन्दरसूरिशि० श्रीरत्नशेखरसूरिपट्टे श्रीलक्ष्मीसागर सूरिभिः । ८०३ रतलाम सेठ जी का मन्दिर. पाषाण ८०४ रतलाम सेठ जी का मन्दिर, पाषाण ८०५ कोटा चन्द्रप्रभ मन्दिर ८०६ नागोर महात्मा जेठमल जी का उपाश्रय ८०७ सांभर पार्श्वनाथ मन्दिर ८०८ हिण्डोन श्रेयांसनाथ मन्दिर Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.003983
Book TitlePratishtha Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherVinaysagar
Publication Year
Total Pages318
LanguageHindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy