SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ १३६ ) प्रतिष्ठा-लेख-संग्रहः [८०९-८१३ (८०६) मुनिसुव्रत-पञ्चतीर्थीः सं० १५३७ वर्षे ।। वैशाख वदि : सोमवारे छाजहड़गोत्रे उस० ज्ञाती सा० हांसा भार्या तारू सु० जयता भा० वरजू सु० सविराज देवराज पाल्हा युते० आत्मश्रे० श्रीमुनिसुव्रतबिंबं का० प्र० खरतर भ० श्रीजिनचन्द्रसूरिपट्टे श्रीजिनसमुद्रसूरिभिः। (१०) आदिनाथ-पञ्चतीर्थीः सं० १५३७ वेशाख सुदि ३ सोमे श्रीमूलसंधे सरस्वतीगच्छे भ० श्रीसकलकीर्तिस्त० श्रीभुवनकीर्तिस्त० भ० श्रीज्ञानभूषणगुरूपदेशात् हुँ। उत्रेश्वरगोत्रे श्रे० वस्ता भा० निलु सुत देवसी भा० कर्मी सुत आसा भा० पूरी भातृ वाला भा० वीरी नाना भार्या नागलदे जीवा भा० जसमादे जाला भा० । जेतलदे श्रीआदिनाथबिंबं मांडण भा० माणिकदे मेला नांगा प्रणमति ॥ (११) कुन्थुनाथ-पञ्चतीर्थीः ॥ संवत् १५३७ वर्षे वै० सु० ५ बुधे प्राग्वाटज्ञातीय व्य० राउल भार्या कीकी सुत व्य० साजणेन भा० ललतू सु० नबेद प्रमुखकुटुम्बयुतेन श्रीकुन्थुनाथबिंब कारितं प्रतिष्ठितं तपागच्छनायक-श्रीलक्ष्मीसागरसूरिभिः।। कीडेत वास्तव्य । (८१२) कुन्थुनाथ-पञ्चतीर्थीः । सं० १५३७ वर्षे ज्येष्ठ वदि ४ भोमे बगलथियाण श्रीश्रीमालज्ञातीय सा० सोमिल भार्या सहजलदे द्वि० सोनलदे पु० सांगाभर्या रतनादे पुत्र खेता खीमा पुण्यार्थं श्रीकुन्थुनाथबिंब कारितं प्रति० श्रीबृहद्गच्छे भ० श्रीसोमसुन्दरसूरिभिः ..........। (८१३) नमिनाथ-पञ्चतीर्थीः सं० १५३७ वर्षे माघ सुदि २ सोमे श्रीमाल श्रे० सिंघा भा० रांभू सु० धना भा० काली मातृ-पितृश्रेयोथै श्रीनमिनाथबिंबं कारापितं प्र० पिप्पलक गच्छे श्रीअमरचन्द्रसूरिभिः ।। श्रीः ।। ८०६ जयपुर पंचायती मन्दिर ८१० रतलाम शान्तिनाथ मन्दिर ८११ मेड़तासीटी उप० शान्तिनाथ मन्दिर ८१२ चाडसू आदिनाथ मन्दिर ८१३ सांगानेर महावीर मन्दिर Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.003983
Book TitlePratishtha Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherVinaysagar
Publication Year
Total Pages318
LanguageHindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy