SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ (१३४) प्रतिष्ठा-लेख-संग्रहः [७६७-८०२ __(७६७) आदिनाथ-पञ्चतीर्थीः संघत् १५३६ वर्षे का० सु० १५ बु० गोखरूगोत्रे सा० लोहट भा० संपई पुत्र सा० टिला भा० कउतिगदे भ्रातृ पारस भा० पाल्हणदे पु० छीता धर्मसी पितृ-आत्मश्रेयसे श्रीआदिनाथबिं० का० प्र० बृहद्गच्छे ज्ञानचन्द्रसूरिभिः॥ (७६८) आदिनाथ-पञ्चतीर्थीः ॥सं० १५३६ वर्ष मार्गवदि ५ गुरु प्राग्वाटज्ञातीय सालीगो० सा० साजण भा० देऊ पु० छाजा भा० आत्मश्रेयसे स्व पुण्यार्थ श्रीआदिनाथबिंवं का० प्र० श्रीकोरंटकीयगच्छे श्रीनन्नाचार्यसन्ताने भ० श्रीसावदेवमूरिभिः ॥ (७६६) शीतलनाथ-पञ्चतीर्थीः ।। ॐ ।। संवत् १५३६ वर्ष मार्ग० शुदि ५ गुरौ खरतरगच्छे भ० बृ. भणसालीगोत्रे मं० चोहथ भा० लाछा पु० भादा भा० भरमादे पु० फूला खरहथ पितृश्रेयसे श्रीशीतलनाथविंबं सा कारितंप्र० श्रीजिनहरषसूरिभिः।। श्रीः ॥ (८००) सुमलिनाथ-पञ्चतीर्थीः ॥ संवत् १५३६ वर्षे माह वदि ५ सोमे प्राग्वाटज्ञातीत नहुनेचागोत्रे सा० लीला भा० गउरी पु० जेसा भार्या यसमादे अात्मश्रेयसे श्रीसुमतिनाथबिंब कारापितं प्रतिष्ठितमुपदेशेन श्रीपूर्णिमापक्षीय श्रीभावदेवसूरिपट्टे श्रीहर्षसुन्दरसूरिभिः। (८०१) वासुपूज्य-पञ्चतीर्थीः ॥ सं० १५३६ वर्षे । माघ सुदि ५ सोमे उपकेशज्ञातीय पोसालियागोत्रे सा० धूना भा० अमरी पु० सखता मेला तेजा भा० सापू सहितेन पितृ-मातृश्रेयोर्थ श्रीवासुपूज्यबिंब कारित प्रतिष्ठितं श्रीकोरंटकगच्छे श्रीभावदेवसूरिभिः प्रतिष्ठितं ।। (८०२) वासुपूज्य पञ्चतीर्थीः सं० १५३६ व० मा० शु० ५ प्रा० सा० पातल भा० सगकू पूना भा० पूरी थिरा भा० दलू पु० कर्मा नाम्न्या ऊदा भा० अातृकुटुम्बयुतेन श्रीवासुपूज्यबिंबं कारितं प्रतिष्ठितं तपागच्छे श्रीलक्ष्मीसागरसूरिभिः ।। ७६७ जयपुर पंचायती मन्दिर ७६८ किसनगढ़ चिन्तामणि पार्श्वनाथ मन्दिर ७६६ जयपुर सुमतिनाथ मन्दिर ८०० कोटा खरतरगच्छ आदिनाथ मन्दिर ८०१ सांगानेर महावीर मन्दिर ८०२ सवाई माधोपुर विमलनाथ मन्दिर Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.003983
Book TitlePratishtha Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherVinaysagar
Publication Year
Total Pages318
LanguageHindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy