SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ ले० ७६१-७६६] प्रतिष्ठा-लेख-संग्रहः (१३३) (७६१) संभवनाथ-पञ्चतीर्थीः सं० १५३५ वर्षे माघ सुदि ५ गुरौ श्रीमूलसंघे भट्टारक श्रीभुवनकीर्ति तत्पट्टे भट्टारक श्रीज्ञानभूषणगुरौ 'कासिणगोत्रे सा० सारंग भा० चांपू. पु० अपू भ्रातृ'''ताकी संभवनाथ।। (७६२) वासुपूज्य-पञ्चती ः ॥ संवत् १५३५ वर्षे माह सुदि ६ प्राग्वाटज्ञातीय सांभरथागोत्रे सा० समरा भा० हानी पु० आल्हा देवसी आल्हा भा० आल्ही पु० ऊधा पदमसी चांदा पंचायणयुतेन स्वश्रेयसे । श्रीवासुपूज्यबिंबं कारितं प्र० श्रीबृहद्गछीय भ० श्रीज्ञानचन्द्रसूरिभिः ।। (७६३) कुन्थुनाथ-पश्चतीर्थीः ॥ॐ ॥ सं० १५३५ वर्षे माह सुदि दिने। श्रीओसवालज्ञातीय उछितवालगोत्रे सं० चांपा पु० सं० मघा पु० सं० गणपतिकेन भा० गंगादे पु० रणवीर सा० करमायुतेन स्वश्रेयसे पितृपुण्यार्थं श्रीकुन्थुनाथबिंब कारितं प्रतिष्ठितं श्रीधर्मघोषगच्छे भ० श्रीलक्ष्मीसागरसूरिभिः ।। शु० वं०॥ (७६४) नमिनाथ-पञ्चतीर्थीः सं० १५३६ व० ज्येष्ठ व० ५ रवौ उप० सीसोदीयागोत्रे सा० देवायन भार्या देवलदे पु० खेता भार्या खेतलदे पुत्र भाखरयुतेन स्वपुण्यार्थे श्रीनमिनाथबिंबं कारापितं प्रति० संडेरवालगच्छे श्रीसालिसूरिभिः ।। (७६५) कुन्थुनाथ-पञ्चतीर्थीः संवत् १५३६ वर्षे ज्ये० शु० ५ प्राग्वाट सा० हीरा भा० पाहल्ल पुत्र सा० सादाकेन भा० रानू युतेन श्रीकुन्थुनाथबिंब कारितं प्रतिष्ठितं तपागच्छे श्रीलक्ष्मीसागरसूरिभिः । (७६६) चन्द्रप्रभ-पञ्चतीर्थीः सं० १५३६ वर्षे आषाढ सु० ५ गुरौ उ० ज्ञातीय सांडगोत्रे सहसा भा० वारू पु० धरम भार्या वाल्हादे अात्मपुण्यार्थं श्रीचन्द्रप्रभस्वामिबिं० का० प्र० श्रीपूर्णिमापक्षे भ० श्रीजयप्रभसूरिपट्टे । भ० श्रीजयभद्रसूरिभिः प्रतिष्ठितं। ७४ उत्तमटा। ७६१ सवाई माधोपुर विमलनाथ मन्दिर ७६२ कोटा चन्द्रप्रभ मन्दिर ७६३ रतलाम शान्तिनाथ मन्दिर ७६४ जयपुर नया मन्दिर ७६५ किसँनगढ़ चिन्तामणि पार्श्वनाथ मन्दिर ७६६ रतलाम शान्तिनाथ मन्दिर Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.003983
Book TitlePratishtha Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherVinaysagar
Publication Year
Total Pages318
LanguageHindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy