SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ (१३२) प्रतिष्ठा-लेख-संग्रहः [७८६-७६० (७८६) कुन्थुनाथ-पश्चतीर्थीः | ॥ सं० १५३५ वर्षे श्राषाढ वदि २ गुरौ भंडारीगोत्रे सा० वील्हासन्ताने भं० सायर भा० सूहवदे पुत्र मं० अक्खा भार्या लखमादे भ्रात चांपाकेन श्रीकुन्थुनाथबिंवं कारितं स्वश्रेयसे प्रतिष्ठितं संडेरगच्छे श्री(ई)शिरसूरिपट्टे श्रीशालिसूरिभिः ।। (७८७) विमलनाथ-पञ्चतीर्थीः ॥सं० १५३५ वर्षे मार्ग० व०६ सोमे उप० ज्ञाती० साहा भा० अमरी पु० वरनाग भा० वानू पु० सासढ आत्मश्रेयसे श्रीविमलनाथबिंवं का०प्र० श्रीचैत्रगच्छे श्रीवीरप्रभसूरिपट्टे श्रीवीराणंदसूरिभिः श्रा० श्रीदेवसुन्दरसूरि मालवसिंगोवा० (७८८) नमिनाथ-पञ्चतीर्थीः ॥ संवत् १५३५ वर्षे माह वदि ५ भौमे प्राग्वाटज्ञातीय गुहिलवालगोत्रे सा० भांडा भा० वइजू सु० करमा जइता करमा भा० वानू जइता भा० पांचू आत्मश्रेयसे श्रीनमिनाथबिंबं कारापितं श्रीमडाहडीयगच्छे श्रीवीरभद्रसूरिपट्टे श्रीश्रीनयचन्द्रसूरिभिः । (७८८) शान्तिनाथ-पञ्चतीर्थीः ॥ संवत् १५३५ वर्षे माह सुदि ५ गुरु प्रा० ज्ञातीय सा० धना भा० वारी पु० जेसा भा० देल्हू पुत्र धना चाचा सामा सा० धना भा० अमरी पुत्र ठाकुर स० जसाकेन श्रीशान्तिनाथविंबं का० प्र० श्रीमडाहडगच्छे श्री(र)विचन्द्रसूरि(भिः)। (७६०) श्रेयांसनाथ-पञ्चतीर्थीः __सं० १५३५ वर्षे मा० शु० ५ गु० डीसा सं० काला भा० रती पु० सं० नाथा भा० सोही भ्रात पहिराज रत्नादिकुटुम्बश्रेयसे श्रीश्रेयांसबिं० का० प्र० तपागच्छे श्रीश्रीश्रीरत्नशेखरसूरितत्प? लक्ष्मीसागरसूरिभिः॥ ७८६ मेड़तासिटी आदिनाथ मन्दिर. ७८७ जयपुर पंचायती मन्दिर ७८८ केकड़ी चन्द्रप्रभ मन्दिर ७८६ साथां पार्श्वनाथ मन्दिर ७६० हरसूली पार्श्वनाथ मन्दिर Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.003983
Book TitlePratishtha Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherVinaysagar
Publication Year
Total Pages318
LanguageHindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy