SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ ले० ७८१-७८५] प्रतिष्ठा-लेख-संग्रहः (१३१) (७८१) आदिनाथ-पश्चतीर्थीः सं० १५३४ मा० शु० १० प्रा० व्य० नरसिंह भा० नामलदे पुत्र मेलाकेन भा० वीरणि पुत्र खेतादिकुटुम्बयुतेन स्वश्रेयसे श्रीआदिनाथबिंबं का० प्र० श्रीलक्ष्मीसागरसूरिभिः । पालणपुरे। (७८२) शान्तिनाथ-चतुर्विंशतिपट्टः ॥संवत् १५३४ वर्षे माघ शुक्लपक्षे 'शुक्र . भानक्षत्रे श्रीश्रोशवंशे श्रीविणेलियागोत्रे । संघपति समधर सं० गोसल सं० गुणधर सं० भाटल सं० नाजलसन्ताने । सं० पांडण पुत्र सा० लखमय भार्या गउरादे। पुत्र सं० हीरा भा० हीरादे । सा० भोला भार्या भमरादे । च । सभक्तिपूर्व पितापूर्वजपुण्यार्थ प्रात्मश्रेयोर्थे । सं० हीरा सं० भोलाभ्यां पुत्र-पौत्रादेः सपरिकराभ्यां श्रीशान्तिनाथविवं कारितं प्रतिष्ठितं कहरिसागच्छे । भ० श्रीप्रसन्नबन्दसूरि भ० श्रीनयचन्द्रसूरिभिः ।। (७-३) धर्मनाथ-पञ्चतीर्थीः सं० १५३४ वर्षे फागुण सुदि ५ सोमे उ० भेलड़ियागोत्रे सा० महणा भा० माल्हणदे पुत्र केला भा० कमलादे पु० देवराज स० श्रीधर्मनाथबिंब का० प्र० श्रीनाणावालगच्छे भ० श्रीधनेश्वरसूरिभिः ।। छ ।। (७८४) संभवनाथ-पञ्चतीर्थीः संवत् १५३४ वर्षे प्राग्वाटज्ञा० श्रे० सोमा भा० देऊ पु० भोटाकेन भा० वानरि भ्रा० भोजा प्रमु० कुटुम्बयुतेन श्रीसंभवनाथबिं० का० प्र० तपापक्षे श्रीलक्ष्मीसागरसूरिभिः वीसलनगरे। (७८५) पद्मप्रभ-पञ्चतीर्थीः ॥ संवत् १५३५ वर्ष आपाढ वदि द्वितीया दिने उपकेशज्ञातीय आयरीगोत्रे लूणाउतशाखायां सा० जाजा पु० चउला भा० संपतलटि पु० मूलाकेन आत्मश्रेयसे श्रीपद्मप्रभविंवं कारितं ककुदाचार्यसन्ताने प्रतिष्टितं श्रीदेवगुप्तसूरिभिः ।। ७८१ नागोर बड़ा मन्दिर ७८२ भिनाय ७८३ जयपुर बड़ा मन्दिर ७८४ नागोर सुमतिनाथ मन्दिर ७८५ नागोर बड़ा मन्दिर Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.003983
Book TitlePratishtha Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherVinaysagar
Publication Year
Total Pages318
LanguageHindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy