SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ - प्रतिष्ठा-लेख-संग्रहः [७७६--७८० (७७६) शीतलनाथ-पञ्चतीर्थीः ॥ संवत् १५३४ वर्षे आषाढ सुदि २ ऊकेशवंशे फोफलियागोत्रे सा० अरसी भा० ऊजी पुत्र सा० सिवा भा० रत्नादे पुत्र सा० चउराकेन भा० लखमादे प्रमुखपरिवारेण श्रीशीतलनाथविंबं कारितं प्रतिष्ठितं च श्रीखरतरगच्छे श्रीजिनभद्रसूरिपट्टे श्रीजिनचन्द्रसूरिभिः ।। श्रीः ।। (७७७) संभवनाथ-पञ्चतीर्थीः ॥ संवत् १५३४ वर्षे आषाढ सुदि २ दिने उकेशवंशे बापणागोत्रे सा० भावड भा० जसमादे पु० सा० सोमा सुश्रावकेण भा० सकतादे पु० अमर मेघा अमरा प्रमुखसहितेन श्रीसंभवनाथबिंबं का० प्रति० श्रीखरतरगच्छे श्रीजिनभद्रसूरिपट्टे श्रीजिनचन्द्रसूरिभिः ।। (७७८) सुमतिनाथ-पञ्चतीर्थीः संवत् १५३४ वर्षे आषाढ सुदि १५ ऊकेशवंशे चोपडागोत्रे को० ठाकुरसी भार्या उमादे पुत्र को शिखरा भा० साता सुश्रावकेण पुत्र सा० वीसल सा० अखयराज सा० नगराज प्रमुखपुत्रादिसहितेन श्रीसुमतिनाथबिंब कारितं प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनसमुद्रसूरिभिः ।। . (७७६) नमिनाथ-पञ्चतीर्थीः सं० १५३४ वर्षे मार्गशिर वदि ५ सोमे । नागगोत्रे उपकेशज्ञातीय ना० मांडणेन भार्या माणिकदे पुत्र कामाकेन भा० लूणी कउतिगदे पुत्र करमा धरमा जगा रणमल्ल राइमल सहितेन । श्रीनमिनाथबिंबं कारितं । प्र० ज्ञानकीयगच्छे श्रीधनेश्वरसूरिभिः । (७८०) शीतलनाथ-पञ्चतीर्थीः ॥ सं० १५३४ वर्षे माग वदि ५ तिथौ सोमे उकेशज्ञातीय राब्हीगोत्रे वल्ल श्रांबायां मं० कोल्हा भार्या गुणादे पुत्र सं० पौराउ-तिहुणाभ्यां स्वपित्रोः पुण्यार्थ श्रीशीतलनाथबिंब कारितं श्रीकन्हरसा तपागच्छे श्रीपुण्यरत्नसूरिपट्टे श्रीपुण्यहंससूरिभिः प्रतिष्ठितं । ७७६ जयपुर सुमतिनाथ मन्दिर ७७७ सांगानेर महावीर मन्दिर ७७८ हरसूली पार्श्वनाथ मन्दिर ७७६ सांगानेर महावीर मन्दिर ७८० नागोर बड़ा मन्दिर Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.003983
Book TitlePratishtha Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherVinaysagar
Publication Year
Total Pages318
LanguageHindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy