________________
ले० ७७१-७७५ ]
प्रतिष्ठा-लेख-संग्रहः
(१२६)
(७७१) श्रेयांसनाथ-पञ्चतीर्थीः संवत् १५३४ वर्षे ज्येष्ठ सित १० दिने सोमे उकेशवंशे कटारियागोत्रे सा० चांपा 'भार्या पाल्हणदे पुत्र सा० नरसिंह श्रावकेण श्रीश्रेयांसनाथबिंबं कारितं प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनभद्रसूरिपट्टे श्रीजिनचन्द्रसूरिभिः श्रेयसे ।
(७७२) धर्मनाथ-पञ्चतीर्थीः संवत् १५३४ वर्षे आषाढ सु० ११ गुरौ उकेसवंशे छाजुहडगोत्रे सा० उगम पुत्र सा० खरहथेन भा० जीवीणी पु० माला बाला पासड सहितेन धर्मनाथविवं निजश्रेयो) कारापितं श्रीखरतरगच्छे श्रीजिनचन्द्रसूरिभिः ।।
(७७३) शीतलनाथ-पञ्चतीर्थीः ॥ सं० १५३४ वर्ष आषाढ सुदि १ गुरौ उप० कटारीबागोत्रे सा० लखमण भा० लखमादे पु० देपा साभा भा० कील्हणदे स्वश्रेयसे श्रीशीतलनाथबिंब कारितं प्र० जाखडीयागच्छे श्रीकमलचन्द्रसूरिभिः।
(७७४) कुन्थुनाथ-पञ्चतीर्थीः ॥ सं० १५३४ वर्षे आषाढ सुदि १ गुरुवारे श्रीपल्हवडगोत्रे सं० घेल्हसन्ताने सं० छाहड पुत्र सा० शिवराज भार्या संसारदे पुत्र कल्हणयुतेन स्वश्रेयसे श्रीकुन्थुनाथबिंबं कारितं प्रतिष्ठितं बृहद्गच्छीय श्रीमेरुप्रभसूरिभिः श्रीराजरत्नसूरिभिः ।
(७७५) श्रेयांसनाथ-पञ्चतीर्थीः ॥ संवत् १५३४ वर्षे आषाढ सु० २ दिने उकेसवंशे बोथिरागोत्रे सा० जेसा पु० थाहा सुश्रावकेण भा० सुहागदे देल्हा हांसा नींबादियुतेन माता लखी पुण्यार्थं श्रीश्रेयांसबिंबं कारितं प्र० श्रीखरतरगच्छे श्रीजिनभद्रसूरिपट्टे श्रीजिनचन्द्रसूरिभिः ।।
७७१ नागोर बड़ा मन्दिर ७७२ नागोर बड़ा मन्दिर ७७३ नागोर बड़ा मन्दिर ७७४ बूदी पार्श्वनाथ मन्दिर ७७५ नागोर बड़ा मन्दिर
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org