SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ (१२८) प्रतिष्ठा-लेख-संग्रहः [७६५-७०० थाः (७६५) विमलनाथ-पञ्चतीर्थीः ॥ संवत् १५३३ वर्षे माघ सुदि १३ सोमवासरे प्राग्वाटज्ञातीय सा० हेमा भा० मानू पु० संघवी वडूआ भार्या डाही पु० सं० वना भा० मचकू पु० डूगर आत्मश्रेयसे श्रीविमलनाथबिंब कारितं साधुपूर्णिमापक्षे प्रतिष्ठितं श्रीजयशेखरसूरिभिः सारंगपुरे । (७६६) पद्मप्रभ-पञ्चतीर्थीः सं० १५३३ वर्षे फा०व०६ दिने प्रा० सं० वरसा भा० गोमति नाम्न्या पु० थेरा भोलादिकुटुम्बयुतया श्रीपद्मप्रभबिंबं कारितं प्रति० तपा० श्रीसोमसुन्दरसूरिसन्ताने श्रीलक्ष्मीसागरसूरिभिः ।। (७६७) आदिनाथ-पञ्चतीर्थीः सं० १५३३ वर्षे शाके १३६८ प्रा० बंभगोत्रे पु० श्रे० सारंग भार्या हरखूकेन पिता माता लाखा लाखणदे पुण्यार्थ श्रीआदिनाथबिंबं का० मलधारिगच्छे प्र० श्रीगुणनिधानसूरिभिः । (७६८) शान्तिनाथ-पञ्चतीर्थीः _____ सं० १५३४ वर्षे चै० व० २ गुरौ लाटवासि प्रा० व्य० चांदू भा० सुंदरि पु० लुटाकेन भा० शीलादे पु० वीसा हीरा ढाहादियुतेन स्वश्रेयसे श्रीशान्तिबिंबं का० प्र० तपागच्छे श्रीश्रीरत्नशेखरसूरिपट्टे श्रीलक्ष्मीसागरसूरिभिः श्रीरस्तु। (७६६) कुन्थुनाथ-पञ्चतीर्थीः ।सं० १५३४ वर्षे वैशाख सुदि २ रवी श्रीश्रीमालज्ञातीय मं० हीरा भा० रूडी। पु० सहिजाकेन भार्या पूतणियुतेन मातृ-पितृश्रेयसे श्रीकुन्थुनाथबिंबं श्रीपूर्णिमापक्षे श्रीगुणसमुद्रसूरिपट्टे श्रीगुणधीरसूरीणामुपदेशेन कारितं प्रतिष्ठितं सुविधिना । गोरिजग्रामे। (७७०) अजितनाथ-पञ्चतीर्थीः ____सं० १५३४ वर्षे ज्येष्ठ सु० १० शुक्र उपकेशवंशे सा० रूपा भा० शीलू पुत्र सा० हेमाकन भा० चत्रु पुत्र देवा रत्नादिपरिवारयुतेन श्रीअजितनाथबिंब कारितं प्रतिष्ठितं श्रीकोमलगच्छे श्रीचन्द्रप्रभसूरिभिः ॥ ७६५ रतलाम शान्तिनाथ मन्दिर ७६६ मालपुरा मुनिसुव्रत मन्दिर ७६७ दाहोद पार्श्वनाथ मन्दिर ७६८ कोटा खरतरगच्छ आदिनाथ मन्दिर ७६६ मालपुरा मुनिसुव्रत मन्दिर ७७० जड़ाउ पार्श्वनाथ देरासर Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.003983
Book TitlePratishtha Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherVinaysagar
Publication Year
Total Pages318
LanguageHindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy