SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ ले० ७५६-७४६] प्रतिष्ठा-लेख-संग्रहः (१२७) (७५६) धर्मनाथ-पञ्चतीर्थीः ॥ संवत् १५३३ वर्षे ज्येष्ठ मासे शुक्लपक्षे ५ शुक्रवासरे उपकेशज्ञातीय रोहिणेयगोत्रे साह जाणा भार्या अपू पुत्र चाहड भार्या चाहिणदेव्या चाहडेन स्वपुण्यार्थ श्रीधर्मनाथविंबं कारितं प्रतिष्ठितं श्रीपल्लीगच्छे श्रीउजोअणसृरिभिः ॥ (७६०) स्तम्भोपरि ॥ ॐ ।। सं० १५३३ वर्षे श्रावण सुदि ५ शनौ सा० भीमा भा० वर्जू पु० दौला भार्या अमी भार्या गोमति निमित्तं पुत्रकेन स्तंभ प्राग्वाटज्ञातीय ॥ (७६१) श्रेयांसनाथः ॥ सं० १५३३ वर्षे मार्ग सुदि ६ श्रीमाल० फुफलियागोत्रे सा० बूहड भार्या चाउ पुत्र साह नरसिंघ भार्या जपू सिंघही स्वपुण्यार्थ श्रीश्रेयांसनाथबिंबं का० प्रति, भ० श्रीपद्मानंदसूरिभिः ।। श्रीः ।। (७६२) धर्मनाथः ॥संवत् १५३३ वर्षे मार्ग० सुदि ६ उकेशज्ञातीय कालागोत्रे सा० देवदत्त पुत्र सा० फेरु भार्या वील्णदे पुत्र रावण सहितेन निज भार्या पुण्यार्थ श्रीधर्मनाथबिंब कारितं प्रतिष्ठितं श्रीविधिपक्षीय अंचलगच्छे भट्टारक-श्रीजयकीर्तिसूरिपट्टे श्रीजयकेसरिसूरिभिः॥ (७६३) आदिनाथ-पञ्चतीर्थीः ॥ संवत् १५३३ वर्षे मार्गशिर सु०६ उकेशज्ञारांकागोत्रे सा० देवसी भार्या गवरदे पु० सारंग भार्या सक्तादे आत्मपुण्यार्थ श्रीआदिनाथबिंब कारापितं संडेरगच्छे प्रतिष्ठितं श्रीशान्तिसूरिभिः ॥ (७६४) कुन्थुनाथ-पञ्चतीर्थीः ॥सं० १५३३ वर्षे माघ सुदि ६ जांडलवालगोत्रे सा० लाखासन्ताने सं। चिराईत्र भा० सलखण पु० श्रीपाल वछराज पांचा सोनल श्रीपाल पुत्र ऊधरण मातृ सलखण पुण्यार्थ श्रीकुन्थुनाथबिंबं प्र० श्रीतपागच्छे भ० श्रीहेमसमुद्रसूरिपट्टे श्रीहेमरत्नसूरिभिः ।। ७५६ बूदी पार्श्वनाथ मन्दिर ७६० सेमलिया शान्तिनाथ मन्दिर ७६१ नागोर हीरावाड़ी. श्रादिनाथ मन्दिर ७६२ नागोर हीरावाड़ी. आदिनाथ मन्दिर ७६३ किसनगढ़ यति स्वरूपचंदजी का उपाश्रय ७६४ बूदी पार्श्वनाथ मन्दिर Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.003983
Book TitlePratishtha Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherVinaysagar
Publication Year
Total Pages318
LanguageHindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy