________________
(१२२)
प्रतिष्ठा-लेख-संग्रहः [७३१-७३६
(७३१) सुमतिनाथ-पञ्चतीर्थीः । सं० १५३० वर्षे फागुण सुदि ७ बुधे श्रीमालज्ञातीय सा० राजा भा० राजलदे भाग्नेय-स्वश्रेयोथै श्रीअंचलगच्छे श्रीजयकेशरिसूरीणामुपदेशेन श्रीसुमतिनाथबिंबं कारितं प्रतिष्टितं श्रीसंघेन ।।।
(७३२) आदिनाथ-पञ्चतीर्थीः सं० १५३१ वर्षे वैशाख वदि ५ बुवे श्रीमूलसंघे भ० श्रीभुवनकीर्तिस्त० भ० श्रीज्ञानभूषणगुरूपदेशात् ।। हुं० श्रे० मांडण भा० हांसू सुत समधर भा० दबू सुत कर्मदास नित्यं प्रणमति ।।
... (७३३) शान्तिनाथ-पञ्चतीर्थीः ।। सं० १५३१ वर्षे वैशाख सुदि ३ शनौ उ० खवेहीगोत्रे सा० धम्मा भा० करमादे तत्पुत्र वीदा भा० सूरमदे पु० देवा रतना हरराजयुतेन स्वश्रेयसे श्रीशान्तिनाथबिं० का० प्र०....... - ‘गच्छे श्रीपुण्यरत्नसूरिपट्टे श्रीपुण्यवर्द्ध नसृरिभिः ॥
(७३४) सुमतिनाथ-पञ्चतीर्थीः ॥ संवत् १५३१ वर्षे ज्येष्ठ सुदि २ ऊकेशज्ञातीय सा० पूना भार्या पूनादे सुत सा० भावाकेन भा० नीशू सुत राणा मांका कृपादिकुटुम्बयुतेन श्रीसुमतिनाथबिंबं कारितं प्रतिष्ठितं खरतर० श्रीजिनहर्षसूरिभिः।। छ।। श्री ॥
(७३५) आदिनाथ-पश्चतीर्थीः ॥ सं० १५३१ वर्षे आषाढ सुदि २ सोमदिने श्रीओसवालज्ञातीय सुराणागोत्रे सं० हंसा भार्या संपूरी पुत्र हिल्ला-सोमाभ्यां सहितेन मातृस्वपुण्यार्थ श्रीआदिनाथवि कारा० प्रति० श्रीधर्मघोषगच्छे भ० श्री(पद्म)शेखरसूरि तत्प? भ० श्रीपद्मानन्दसूरिभिः ।।
(७३६) अजितनाथ-पञ्चतीर्थीः ॥ सं० १५३१ वर्षे मार्गशीर्ष वदि ८ बुधे श्रीभावडहरागच्छे उपकेशज्ञातीय प्राह्मे चागोत्रे सं० रत्ना भा० रत्नादे पु० हरा भा० हांसलदे पु० वीरा भा० वीझलदे पुत्र-पौत्राभ्यां युतेन स्वपुण्यार्थ श्रीअजितनाथबिंबं कारित प्र० श्रीकालिकाचार्यसन्ताने श्रीजिनदेवसूरिपट्टे श्रीभावदेवसूरिभिः ॥ गोजा...
७३१ नागोर बड़ा मन्दिर ७३२ सागोदिया ऋषभदेव मन्दिर ७३३ मेड़तारोड़ पार्श्वनाथ मन्दिर ७३४ जयपुर पंचायती मन्दिर ७३५ किशनगढ़ चिन्तामणि पार्श्वनाथ मन्दिर ७३६ कोटा मणिकसागरजी का मन्दिर
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org