SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ ले० ७३७-०४२j प्रतिष्ठा-लेख-संग्रहः (१२३) (७३७) शान्तिनाथ-पश्चतीर्थीः ॥ सं० १५३१ वर्षे मार्गशिर वदि । वुधे उपकेशज्ञातीय उछितवालगोत्रे सा० मन्ना पु० रूपा० भा० रूपादे पु० समदा अन्नायुतेन श्रीशान्तिनाथबिंब कारितं प्र० श्रीधर्मघोषगच्छे श्रीलक्ष्मीसागरसूरिभिः ।। __ (७३८) विमलनाथ-पञ्चतीर्थीः ॥ संवत् १५३१ वर्षे माघ सुदि पंचमी शुक्रवासरे पल्लीवालज्ञाती साह राज तत्पुत्र धर्मसी तत्पुत्र पियंवर। विमलनाथबिंबं कारापितं प्रतिष्ठितं श्रीबृहद्गच्छे श्रीशालिभद्रसूरिभिः ।। श्री।। (७३६) सुमतिनाथ-पञ्चतीर्थीः । संवत् १५३१ वर्षे फागुण सुदि सप्तमी सोमे सा साडन भार्या मानकदे पुत्र ऋषभवीर भार्या नन्नोदेव्या आत्मपुण्यार्थे श्रीसुमतिनाथबिंबं कारितं प्रतिष्ठितं खरतरगच्छे श्रीजिनहर्षसूरिभिः ॥ (७४० श्रेयांसनाथ-पञ्चतीर्थीः संवत् १५३२ वर्षे चैत्र २० २ गुरौ श्रीश्रीमालज्ञा० सं० जोगा भा० जीवणि श्रेयसे सं० गोला भा० कर्मी पु० नरवदेन श्रीश्रेयांसनाथबिंब कारितं श्रीपूर्णिमापक्षीय श्रीसाधुसुन्दरसूरीणामुपदेशेन प्रतिष्ठितं विधिना बलहरा। (७४१) पद्मप्रभ-पञ्चतीर्थीः सं० १५३२ वर्षे चै० व० ३ रवौ उपकेशज्ञा० चणगीयागोत्रे सा० वादी भा० खीमाई सु० तिहुण श्रेयोर्थ सा० भावडेन श्रीवंत साजण प्र० कुटुम्बयुतेन श्रीपद्मप्रभस्वामिबिंबं कारितं रुद्रपल्लीयगच्छे श्रीदेवसुन्दरसूरिपट्टे प्रतिष्ठितं श्रीगुणसुन्दरसूरिभिः ।। (७४२) कुन्थुनाथ-पञ्चतीर्थीः सं० १५३२ वर्षे चैत्र सुदि ११ दिने वरहडियागोत्रे सा० इसर भा० इहवदे पु० सालिग भा० सुण सा० देवा धर्मसी देवा भा० देवश्री पु० तारायुतेन श्रीकुन्थुनाथबिंब कारितं प्रति० श्रीबृहद्गच्छे भ० श्रीमेरुप्रभसूरिपट्टे आचार्य श्रीराजरत्नसूरिभिः शुभंभवतु श्रेयस्तात् ।। ७३७ मालपुरा मुनिसुव्रत मन्दिर ७३८ बूदी पार्श्वनाथ मन्दिर ७३६ रतलाम सेठजी का मन्दिर ७४० अजमेर संभवनाथ मन्दिर ७४१ जयपुर पार्श्व चन्द्रगच्छीय उपाश्रय ७४२ तेड विमलनाथ मन्दिर Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.003983
Book TitlePratishtha Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherVinaysagar
Publication Year
Total Pages318
LanguageHindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy