SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ ले० ७२५- ७३० ] प्रतिष्ठा-लेख संग्रह: (७२५) धर्मनाथ- पञ्चतीर्थीः || सं० १५३० माह वदि २ बुधे उ० ज्ञातीय मंडोरेचा बहरागोत्रे सा० खीमा भा० खेतलदे पु० चाचा भा० चाहिएदे पुत्र चांपा सहितेन । आत्मश्रेयोर्थं श्रीधर्म्मनाथबिं० का० प्र० श्रीबृहद्गच्छे बोकडिया के स श्रीमलयचन्द्रसूरिभिः वडलीवास्तव्य । (७२६) वासुपूज्य - पञ्चतीर्थी: सं० १५३० १० माघ व० २ ना० ज्ञा० श्रे० कडुआ भा० वानूं सु० ३ वइजा भा० बड़जलदे द्वि० सू० धरणाकेन भा० रमक्रू डाही ० सु० वीशलेन श्रीवासुपूज्यबिंबं प्र० श्री तपा० श्रीमानसागर पूरिभिः ॥ (७२७) मुनिसुव्रत - पञ्चतीर्थी: सं० १५३० वर्षे मा० ० १० बुधे प्राग्वाट सा० शिवा भा० संपूरी पुत्र सा० पाल्हा भा० पाल्हणदे सुत सा० नाथाकेन भ्रातृ ठाकुरसीयुतेन स्वश्रेयसे श्रीमुनिसुव्रतबिंबं का० प्र० पा० श्रीलक्ष्मी सागरसूरिभिः धारनगरे | ( १२१ ) ( ७२ ) शान्तिनाथ - पञ्चतीथीः सं० १५३० वर्षे माघ सुदि ४ प्रा० व्य० रादा भा० अरथू पु० सिरोहीवार सा मांडणेन भा० माणिकदे पुत्र लखमादियुतेन श्रीशांतिनाथविं का० तपा० श्री सोमसुन्दरसूरि सन्ताने श्रीलक्ष्मी सागरसूरिभिः ॥ ● (७२६) विमलनाथ पञ्चतीर्थीः ।। सं० १५३० ० माह सु० १० उपकेशज्ञातीय फाफलगा सा० धना भार्या धांधलदे पु० सा० खेदा कुंभा चाचा सहितेन श्रात्मश्रेयसे । भ्रातृ सा विरुगपुण्यार्थं श्रीविमलनाथबिंबं का प्रतिष्ठि० श्रीधर्मघोषगच्छे भ० श्रीसाघुरत्नसूरिभिः ॥ (७३०) श्रेयांसनाथ पञ्चतीर्थीः || सं० १५३० वर्षे । फा० सुदि ६ श्रीउपकेशगच्छे | सूरूआगोत्रे । सा० सहदेव पु० लूगा भार्या लाछि पु० खेता पातूकेन । श्रीश्र यांसबिंबं का० कुक्कदाचार्यसन्ताने प्रतिष्ठितं । श्री देवगुप्तसूरिभिः ॥ श्री 1 ७२५ पनवाड़ महावीर मन्दिर ७२६ गागरडु आदिनाथ मन्दिर ७२७ आमेर चन्द्रप्रभ मन्दिर ७२८ नागोर बड़ा मन्दिर ७२६ सांभर पार्श्वनाथ मन्दिर ७३० कोटा माणिकसागरजी का मन्दिर Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.003983
Book TitlePratishtha Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherVinaysagar
Publication Year
Total Pages318
LanguageHindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy