SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ (११६) प्रतिष्ठा-लेख-संग्रहः [६६६--७०० (६६६) कुन्थुनाथ-पञ्चतीर्थीः ॥ सं० १५२७ वर्षे माघ वदि ५ शुक्र श्रीनागेन्द्रगच्छे उ० ज्ञातीय साह जाणा भा० जइतलदे पु० साह सारंग भा० सहजलदे पु० धरमा सहिते आत्मश्रेयसे श्रीकुन्थुनाथबिंबं का० श्रीपद्माणंदमूरिसन्ताने श्रीविजयप्रभसूरिपट्टे प्रतिष्ठितं श्रीक्षेमरत्नसूरिभिः ॥ १ (६६७) सुमतिनाथ-पञ्चतीर्थीः ॥सं० १५२७ वर्षे माघ वदि ७ श्रीनाणकीयगच्छे उ० जोहाणेचागोत्रे सा० देलू भा० देल्हणदे नाह लाभा पौत्र नौहल भा० नाहकदे पु० जीवा खीमसी वकर सहतु.......... 'श्रेयोर्थ श्रीसुमतिनाथबिंबं का० प्र० श्रीधनेश्वरसूरिभिः। (६६८) श्रेयांसनाथः ॥ सं० १५२७ वर्षे माघ सुदि ३ उकेशवंशे सुराणागोत्रे सा० आंबा धर्मपत्नी ...'जाटा.... 'जुगराज... श्रीश्रेयांसनाथबिंबंकारितं प्रतिष्ठितं धर्मघोषगच्छे श्रीपद्माणंदसूरिभिः ॥ ___ (६६६) सुमतिनाथ-पञ्चतीर्थीः सं० १५२७ वर्षे श्रोसवालज्ञातीय व्य० धन्ना भा० ताऊ पुत्र पेसा भा० सोनी लाला पेसा द्वितीय भार्या भोली पु० खेता महिराज चांदा करण स० आत्मश्रेयसे श्रीसुमतिनाथबिंबं कारितं प्र० ब्रह्माणीयगच्छे भ० श्रीउदयप्रभसूरिभिः प्रतिष्ठितं च श्रीराजकीर्तिउपदेशेन का०। (७००) श्रेयांसनाथ-पञ्चतीर्थीः ॐ सं० १५२८ वर्षे चैत्र वदि १० गुरौ श्रीश्रीमालज्ञातीय श्रे० भोजा भा० डाही पु० श्रे० धना भा० जीविणि पुत्र श्रे० वेलाकेन भार्या प्रिमी। अपर मातृ लाडकी सहितेन श्रीअंचलगच्छेश्वर-श्रीजयकेसरिसूरिसुगुरूणामुपदेशेन श्रीश्रीश्रीश्रेयांसनाथबिंबं कारितं । प्रतिष्ठितं श्रीसंघेन । उहरनालाग्रामे ॥ ६६६ कोटा माणिकसागरजी का मन्दिर ६६७ अजमेर चन्द्रप्रभ देरासर, वेद मुहतों का ६६८ बेंतेड़ विमलनाथ मन्दिर ६६६ जयपुर पंचायती मन्दिर ७०० आमेर चन्द्रप्रभ मन्दिर Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.003983
Book TitlePratishtha Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherVinaysagar
Publication Year
Total Pages318
LanguageHindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy