SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ ले० ६६१-६६५] प्रतिष्ठा-लेख-संग्रहः (११५) (६६१) मुनिसुव्रत-पञ्चतीर्थीः ॥ संवत् १५२७ वर्षे पो० व० १ सोमे इंद्रीयवासि उकेश० मं० कान्हा भा० उमी सुत मं० कूपाकेन भा० सावित्री सुत तेजादिकुटुम्बयुतेन स्वश्रेयसे श्रीमुनिसुव्रतस्वामिबिंबं का० प्रतिष्ठितं श्रीसूरिभिः ॥श्रीः।। (६६२) सुविधिनाथ-पञ्चतीर्थीः ॥ सं० १५२७ पोप वदि ५ शुक्र श्रीश्रीवंशे श्रे० जेसा भा० रत्तु पु० श्रे० गुणीया भा० हीरू पु० श्रे० देवदत्त भा० मानू सुत श्रे० राणा सुश्रावकेण भार्या मांजी भ्रातृ धर्म-सहितेन श्रीअंचलगच्छेश श्रीजयकेसरिसूरि उप० श्रीसुविधिनाथबिंबं कारितं प्रतिष्ठितं श्रीसंघेन ॥ श्रीः ॥ __ (६६३) कुन्थुनाथ-पञ्चतीर्थीः संवत् १५२७ वर्षे पौष वदि ५ शुक्र प्रा० ऋ० हरराज भा० अमरी पु० समधरेण भा० नाई प्रमुखस्वकुटुम्बसहितेन स्वश्रेयसे श्रीकुन्थुनाथबिंबं कारितं प्र० श्रीऊकेशगच्छे सिद्धाचार्यसन्ताने श्रीदेवगुप्तसूरिपट्टे श्रीसिद्धसूरिभिः॥ (६६४) कुन्थुनाथ-पञ्चतीर्थी सं० १५२७ वर्षे पोष वदि ५ शुक्र प्रा० श्रे० को हरराज भा० अमरी पु० समधरेण भा० नाई प्रमुखस्वकुटुम्बसहितेन स्वश्रेयसे श्रीकुन्थुनाथबिंबं कारितं प्रतिष्ठितं उपकेशगच्छे सिद्धाचार्यसन्ताने श्रीदेवगुप्तसूरिप? श्रीसिद्धसूरिभिः । (६६५) सुविधिनाथ-पञ्चतीर्थीः संव० १५२७ वर्षे पोष सुदि ६ शुक्र उप० गहिलडागो० सा० सेढा भा० तोल्ही पु० नाथू । डालू भार्या दाडिमदे प्रभृतिपुत्रादियुतेन स्वश्रेयसे श्रीसुविधिनाथबिंब कारापितं प्रतिष्ठितं श्रीमलधारिगच्छे । श्रीविद्यासागरसूरिपट्टे श्रीगुणसुन्दरसूरिभिः ।। खीमसावास्तव्यः ।। ६६१ नागोर बड़ा मन्दिर ६६२ रायपुर चन्द्रप्रभ मन्दिर ६६३ गोगोलाव कुन्थुनाथ मन्दिर ६६४ नागोर चौसठियाजी का मन्दिर ६६५ नागोर वड़ा मन्दिर Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.003983
Book TitlePratishtha Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherVinaysagar
Publication Year
Total Pages318
LanguageHindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy