SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ (११४) प्रतिष्ठा-लेख-संग्रहः [६८५-६६० (६८५) सुविधिनाथ-पञ्चतीर्थीः सं० १५२७ वर्षे ज्येष्ठ बदि ६ दिने प्रा० ज्ञातीय व्य० नरसी भा० भावलदे पु० पोहट भा० पोमादे सहितेन आत्मश्रेयो) श्रीसुविधिनाथविवं का० प्र० पूर्णिमापक्षीय कछोलीवालगच्छे श्रीविजयप्रभसूरिभिः मंगलं । (६८६) कुन्थुनाथ-पश्चतीर्थीः सं० १५२७ ज्ये० व०१० पालडीवासि प्राग्वाट व्य० अजेसि भा० गउरादे पु० सं० अजाकेन भा० जयतु पु० महरणा जालादिकुटुम्बयुतेन श्रीकुन्थुनाथबिंबं कारितं प्रतिष्ठितं तपागच्छे श्रीलक्ष्मीसागरसूरिभिः ।। ६८७) पार्श्वनाथ-पञ्चतीर्थीः संवत् १५२७ वर्षे ज्येष्ठ सुदि ८ सोमे श्रीश्रीमालज्ञातीय मं० वाला भा० रूपी पित्रोः श्रेयसे सुत मं० झूठाकेन पुत्र मं० भरमा सहितेन श्रीपार्श्वनाथविंबं कारितं वृद्धथिराद्रा(थारापद्र)गच्छे प्रतिष्ठितं श्रीसूरिभिः ॥ (६८८) मुनिसुव्रत-पञ्चतीर्थीः सं० १५२७ वर्षे आषाढ सुदि २ गुरौ उपकेशज्ञातीय व्यव० अजा भार्या अहिवदे पुत्र नींवा भार्या भानू सहितेन आत्मश्रेयोथै श्रीमुनिसुव्रतबिंब कारितं प्रतिष्ठितं अंचलगच्छे श्रोजयकेशरिसूरिभिः । (६८६) धर्मनाथ-पञ्चतीर्थीः ॥ सं० १५२७ वर्षे मार्ग शुदि ५ शुक्र दि० उ० ज्ञा० रोटागणगोत्रे सा० तेजा भा० तेजलदे पु० नयणा श्रीखेता नंदा चांपा पास चांद लघु कुरपाल खेतलदे पितृ खेताश्रे० श्रीधर्मनाथविवं का० प्र० श्रीधर्मघोषग० प्र० श्रीभ० विजयचन्द्रसूरिपट्टे श्रीधुरसूरिभिः (१)। (६६०) शीतलनाथ-पञ्चतीर्थीः संवत् १५२७ वर्षे पोष वदि १ सोमे करणपुरवासी प्राग्वाटज्ञा० श्रेष्ठि खीमसी भार्या लाळू श्रेयो) पुत्र आंबा भार्या भोली पुत्र नरसिंह भा० बडघी भ्रात्रि धीराकेन भा० लाली नरसिंघ पुत्र माला खीदा कुटुम्बयुतेन श्रीशीतलनाथबिंब का० प्र० तपा० श्रीश्रीश्रीलक्ष्मीसागरसूरिशिष्यश्रीसुधानन्द(न)सूरिभिः। ६८५ जयपुर सुमतिनाथ मन्दिर ६८६ मालपुरा मुनिसुव्रत मन्दिर ६८७ जयपुर पद्मप्रभ मन्दिर, घाट ६८८ नागोर चौसठियाजी का मदिर ६८६ जयपुर पंचायती मन्दिर ६६० दाहोद पार्श्वनाथ मन्दिर Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.003983
Book TitlePratishtha Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherVinaysagar
Publication Year
Total Pages318
LanguageHindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy