SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ ले० ७०१-७०६] प्रतिष्ठा-लेख-संग्रहः (११७) (७०१) वासुपूज्य-पञ्चतीर्थीः ॥ सं० १५२८ वर्षे वैशाख वदि ५ रवौ उपके० ज्ञा० सा० महिपा भा० राजू पु० जेसा माईया भा० धरमिणी सहिते पित्रोः श्रेयसे श्रीवासुपूज्यबिं० का० प्रतिष्ठि० श्रीबृह० श्रीवीरचन्द्रसूरि प्रा० श्रीधनप्रभसूरिसहितेन ॥ (७०२) धर्मनाथ-पञ्चतीर्थीः ॥ संवत् १५२८ वर्षे वैशा० वदि ५ ओसवाल ज्ञातीय सुराणागोत्रे सा० शेखर सहसवीरेण भा० भोजा पु० डीडा वरता रंगू रत्तु युक्त न स्वभार्या पुण्यार्थं श्रीधर्मनाथबिंबं का० प्र० श्रीधर्मघोषगच्छे श्रीपद्मानन्दसूरिभिः ।। (७०३) शीतलनाथ-पञ्चतीर्थीः ॥ सं० १५२८ वर्षे वैशाख वदि ६ चंद्र उपकेशज्ञातौ दूगडगोत्रे । सा० शिखर भा० घेली पुत्र धनपालेन भा० पासू पु० नानिग सोनपाल प्रमुखसहितेन स्वश्रेयसे श्रीशीतलनाथबिंबं का० प्रति० श्रीबृहद्गच्छे श्रीमेरुप्रभसूरिभिः। (७०४) नमिनाथ-पञ्चतीर्थीः ॥ सं० १५२८ वर्षे वै० शु० ३ प्राग्वाटज्ञातीय सं० नाटा भा० नारिगदे सुत सं० कीताकेन भा० कुतिगदे सुत सींहादिकुटुम्बयुतेन स्वश्रेयसे श्रीनमिनाथबिंबं कारितं प्र० तपापक्षे श्रीसोमसुन्दरसूरिसन्ताने श्रीलक्ष्मीसागरसूरिभिः ।। मुंडाडा वास्तवेन ॥ . (७०५) चन्द्रप्रभ-पञ्चतीर्थीः । सं० १५२८ वर्षे आषाढ सुदि द्वितीया दिने सोमवासरे उसवालज्ञातीय सुराणागोत्रे सं० समर तत्पुत्र सं० माणिक्य भा० जीवादे तत्पुत्र सोनपाल आत्मश्रेयोर्थ श्रीचन्प्रभस्वामिबिंब कारितं । प्रतिष्तिं श्री'..... (७०६) कुन्थुनाथ-पचतीर्थीः । । संवत् १५२८ वर्षे आषाढ सुदि २ दिने उकेशवशे संखवालगोत्रे सा० महिरा भार्या माल्हण दे तत्पुत्र सा० राऊल श्रावकेण सा० देवा तद्भार्या रयणादे तत्पुत्र सा० लाखादिपरिवारयुतेन श्रीकुन्थुनाथबिंबं कारितं प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनभद्रसूरि पट्टे श्रीजिनचन्द्रसूरिभिः॥ ७०१ जयपुर पंचायती मन्दिर ७०२ नागोर शान्तिनाथ मन्दिर ७०३ नागोर बड़ा मन्दिर ७०४ मेड़तासिटी युगादीश्वर मन्दिर ७०५ बूदी पार्श्वनाथ मन्दिर ७०६ किसनगढ़ चिन्तामणि पार्श्वनाथ मन्दिर Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.003983
Book TitlePratishtha Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherVinaysagar
Publication Year
Total Pages318
LanguageHindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy