SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ ले० ६७०-६७५] प्रतिष्ठा-लेख-संग्रहः (१११) (६७०) अजितनाथ-पञ्चतीर्थीः सं० १५२५ वर्षे माघ व० ६ प्रा० ज्ञातीय सा० दूला भार्या सोहिणी पुत्र सा० दूतलेन भा० हमीरदे पुत्र खेता भोजादिकुटुम्बयुतेन स्वश्रेयसे श्रीअजितनाथबिंबं कारितं प्रतिष्टितं तपागच्छे श्रीसोमसुन्दरसूरिसन्ताने श्रीरत्नशेखरसूरिपट्टे श्रीलक्ष्मीसागरसूरिभिः । श्रीः॥ (६७१) कुन्थुनाथ-पञ्चतीर्थीः सं० १५२५ व० माह वदि ६ सोमे। उसवालज्ञातीय बाफणागोत्रे सं० केल्हा भार्या कील्हणदे पुत्र गोयंद भार्या गऊरादे पुत्र स (सु)भवीरेण स्वपितृश्रेयो) श्रीकुन्थुनाथबिंब का०प्र० उसवालगच्छे भ० श्रीककसूरिभिः । (६७२) शीतलनाथ-पञ्चतीर्थीः संवत् १५२५ वर्षे माघ वदि ६............' 'माणक पुत्र सा० संडेन भा० चांपलदे पुत्र सा० लखा चाहडेन सहितेन श्रीशीतलनाथविंबं कारितं प्रतिष्ठितं श्रीमडाहडीयग छे भ० विजयचन्द्रसूरिभिः । (६७३) शान्तिनाथ-पञ्चतीर्थीः सं० १५२५ माघ वदि ६ प्राग्वाट सा० चाचा भार्या हांसलदे पुत्री तारू नाम्न्या श्रीशान्तिनाथबिंबं कारितं प्र० तपागच्छे श्रीसोमसुन्दरसूरिसं० श्रीलक्ष्मीसागरसूरि-श्रीसुधानन्दनसूरिभिः । (६७४) शीतलनाथ-पञ्चतीर्थीः सं० १५२५ वर्षे फा० सु०७ शनी श्रीसंडेरगच्छे उ० सा० अपाहमा पु० श्रोहा सा० पु० प्रभा सा० पु० गोपा प्रद्योत श्रीशीतलनाथबिंब कारापितं स्वश्रेयसे श्रीयशोभद्रसूरिसन्ताने श्रीशसरत्न (?) तत्पट्टे प्रतिष्ठितं श्रीशान्तिसूरिभिः ।। (६७५) पद्मप्रभ-पञ्चतीर्थीः सं० १५२५ वर्षे फागुण सुदि ७ शनौ श्रीज्ञान० उपरणमीगोत्रे कूडा भा० माकू पु० भांडा भा० सुन्दरि पु० मेहा मेराकेन आत्मश्रेयसे श्रीपद्मनाथबिंबं कारितं प्रतिष्ठितं श्रीधनेश्वरसूरिभिः ।। श्रीः ६७० मालपुरा मुनिसुव्रत मन्दिर ६७१ भैंसरोड़गढ़ ऋषदेव मन्दिर ६७२ जयपुर सुमतिनाथ मन्दिर ६७३ आंतरसूबा वासुपूज्य मन्दिर ६७४ खोह चन्द्रप्रभ मन्दिर ६७५ सवाई माधोपुर विमलनाथ मन्दिर Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.003983
Book TitlePratishtha Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherVinaysagar
Publication Year
Total Pages318
LanguageHindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy