SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ ( ११० ) प्रतिष्ठा-लेख-संग्रहः (६६४) चन्द्रप्रभ - पञ्चतीर्थीः सं० १५२५ वर्षे मार्गशिर व० ११ शुक्रे उपकेश बावलगोत्रे सा० मेल्ह पु० लोला भार्या लाडमदे द्विती० भा० कुन्ति पु० देऊआ पु० सा० वीसल सा० वीरम सा० भा० हर्षमदेवी सा० वाल्हादेवी स्वश्रेयसे पितुर्मातुपुण्यार्थं श्रीचन्द्रप्रभबिंबं कारितं प्रतिष्ठितं श्रीमलधारगच्छे श्रीगुणसुन्दरसूरिभिः ॥ [ ६६४-६६६ (६६५) शान्तिनाथ - पञ्चतीर्थीः संवत् १५२५ बर्षे मार्ग शुदि ३ शुक्रवासरे श्रीमालज्ञातीय तातरहीलागोत्रे संघवी कान पुत्र सारंग सेगा सांतिनाथबिंबं कारापितं श्रीबृहद्गच्छे श्री हेम सेखरसूरिगच्छे तत्पटे प्रेमप्रभसूरितत्पटे श्रीसालिभद्रसूरि प्रतिष्ठितं स निमिरो (?) । (६६६) सुमतिनाथ - पञ्चतीर्थीः ।। संवत् १५२५ वर्षे मार्ग सुदि ६ बुधे । ओसवालान्वये स्वयंभगोत्रे सा० साल्हा भा० गांगी । सा० मोल्हा भा० गेली सा० गोला भा० खेतू पुत्र धन्ना । आत्मश्रेयोर्थं श्री सुमतिनाथविंवं कारापितं । प्र० वडगच्छे श्रीगुणसुन्दरसूरिपट्टे श्रीविनयप्रभसूरिभिः || श्रीरस्तु || (६६७) चन्द्रप्रभ - पञ्चतीर्थी: ।। सं० १५२५ माह व० ५ श्रीउसवा० ज्ञातीय सांडगोत्रे सा० थाहरु पु० मांडण भा० माणिकदे पु० सा० खेता भारया (र्या) लखमादे पु० चांपा भा० चांपलदे प्रमुखसहितेन श्रीचन्द्रप्रभविवं कारि० श्री पूर्णिमापक्षे । प्रति श्रीजयभ सूरिभिः ॥ (६६८) अम्बिका मूर्तिः ।। सं० १५२५ वर्षे माह व० ५ सोमे ऊके० सा० राजाकेन श्रीबकागोत्रदेव्या का० त । (६६६) चन्द्रप्रभ-पञ्चतीर्थीः ।। सं० १५२५ वर्षे माघ सुदि ५ बुधे श्रीमालज्ञातीय वगुलियागोत्रे सा० माला भा० नयनू पु० नाथू भा० कउरी पु० नूना करमचंद | हेमराजादिपुत्रसहितैः निजश्रेयोर्थं श्रीचन्द्रप्रभस्वामिबिंबं कारापितं । प्रतिष्ठितं श्रीरुद्रपल्लीयगच्छे ताटाक (भट्टारक) श्री हेमप्रभसूरिभिः ॥ ६६४ आमेर चन्द्रप्रभ मन्दिर ६६५ कोटा खरतरगच्छ आदिनाथ मन्दिर ६६६ मोजपुर शान्तिनाथ मन्दिर ६६७ हिण्डोन श्रेर्यासनाथ मन्दिर ६६८ मसूदा पार्श्वनाथ मन्दिर ६६६ कोटा खरतरगच्छ आदिनाथ मन्दिर For Personal & Private Use Only Jain Education International www.jainelibrary.org
SR No.003983
Book TitlePratishtha Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherVinaysagar
Publication Year
Total Pages318
LanguageHindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy