SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ ले० ६५८-६६३] प्रतिष्ठा-लेख-संग्रहः ( १०६) (६५८) शान्तिनाथ-चतुर्विंशतिपट्टः ॥ संवत् १५२५ वर्षे वैशाख शुदि ६ दिने प्रा० व्य० सदा भार्या वाळू सुत लखमाकेन भार्या झबू भगिनी मापू प्रमुखकुटुम्बयुतेन निजश्रेयोथे श्रीशान्तिनाथमूलबिंबश्चतुर्विंशतिपट्टः का० प्र० श्रीलक्ष्मीसागरसूरिभिः ॥ भरिजाग्रामे ।। १६५६) नमिनाथ-पञ्चतीर्थीः ॥ संवत् १५२५ वर्षे ज्येष्ठ वदि १ गुरौ उकेशज्ञातीय खावहीगोत्रे साह लूणा भा० लूणादे पुत्री बाई कपूरी आत्मपुण्यार्थं श्रीनमिनाथबिंबं कारितं प्रतिष्टितं श्रीकृष्णऋषिगच्छे तपाशाखायां भट्टारिक श्रीकमलचन्द्रसूरिभिः ।। शुभं ॥ श्रीरस्तु ।। (६६०) धर्मनाथ-पञ्चतीर्थीः ।। सं० १५२५ वर्षे ज्येष्ठ वदि १ गुरौ उपकेशज्ञातीय विनायकीयागोत्रे सा० कउरा भा० कपूरदे पुत्र सा० चाथा फेटा आत्मपुण्यार्थे श्रीधर्मनाथबिंबं कारितं प्रतिष्ठितं श्रीधर्मघोषगच्छे श्रीसाधुरत्नसूरिभिः ।।शुभंभवतु। (६६१) शान्तिनाथ-पञ्चतीर्थीः । सं० १५२५ वर्षे ज्येष्ठ वदि ३ उ० ज्ञातीय बहुरागोत्रे मं० खेमा भा० खेतलदे पु० वरषा नयणा साजण अमरा आसा सा० मोल्हा का० निमित्तं श्रीशान्तिनाथबिंब का० प्र० श्रीचैत्रगच्छे श्रीसोमकीर्तिसूरिणा ।। (६६२) चन्द्रप्रभ-पञ्चतीर्थीः सं० १५२५ वर्षे ज्येष्ठ वदि ८ शुक्र श्रीमूलसंघे भ० श्रीभुवनकीर्ति उप० नागदहा ज्ञाति । श्रेष्ठि छांडा भा० सोनी भ्रातृ देवा भा० सीता सुत वीरा वाघा रत्ना भा० राऊ सु०।। (६६३) पित्तलमय चतुर्मुखः सं० १५२५ का० सुदि १० गुरौ ३० श्रे० राघव भा० नाऊं ... 'त्म मणि सुत हीरा प्रणमं० । ६५८ रतलाम पार्श्वनाथ मन्दिर ६५६ नागोर बड़ा मन्दिर ६६० चंदलाई शान्तिनाथ मन्दिर ६६१ गोविंदगढ़ पार्श्वनाथ मन्दिर ६६२ कोटा माणिकसागरजी का मन्दिर ६६३ साथां पार्श्वनाथ मन्दिर Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.003983
Book TitlePratishtha Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherVinaysagar
Publication Year
Total Pages318
LanguageHindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy