SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ ( १०८ ) प्रतिष्ठा - लेख संग्रह: (६५२) सुविधिनाथ - चतुर्विंशतिपट्टः ॥ संवत् १५२५ वर्षे चैत्र वदि ६ सनि । प्रावाटज्ञातीय श्रे० सोमा भाया सहली सत्त शिवा भारज्या सोभा गिरिग । सत्त पद्माभार्थ्या पहती । श्री सुविधिनाथबिंबं कारितं सुन्दगुर उपदेशेन प्रतिष्ठितं बंदकगच्छे | (६५३) पार्श्वनाथ पञ्चतीर्थीः || संवत् १५०५ ० ५ सो० श्रीभ० मलयकीर्तिदेवाः तदाज्ञा: अमर तत्पुत्र नाल्हा तत्पुत्र सा० राजू आत्मकर्मक्षय (६५४) चन्द्रप्रभ - पञ्चतीर्थी: सं० १५२५ चैत्र बदि १० ओसवंशे भरण० साल्हा भा० संसारदे सुत वस्ताही अमरादिभिः आत्मश्रेयसे श्रीचन्द्रप्रभसा (स्वा) मिबिंबं कारितं प्रतिष्ठितं बृहत्खरतरगच्छे श्रीजिनभद्रसूरिपट्टे श्रीजिनचन्द्रसूरिभिः । [ ६२५- ६५७ (६५५) सुपार्श्वनाथ - पञ्चतीर्थी: सं० १५२५ चैत्र व० १० गुरौ उसवंशे मांडलेचा बुहरा रूदा भा० मेहिणि सुत ताला भा० हांसू सुत माऊ दास भार्या वीरू रामा समरु | पु० श्रीसुपासबिंबं का० वडगच्छे प्र० कमलप्रभसूरि० । (६५६) नमिनाथ- पञ्चतीर्थी: || संवत् १५२५ वर्षे वैशाख वदि १ गुरौ श्रीश्रीमालज्ञातीय सं० पचा भा० राजू सुत सं० सहदेव भा० गुरी स्वभर्तृ श्रेयसे श्रीनमिनाथबिंबं कारितं प्रतिष्ठितं श्रीपूर्णिमापक्षीय श्री साधुरत्नसूरिपट्टे श्री साधुसुन्दरसूरीणामुपदेशेन प्रतिष्ठितं विधिना मांडलिया० (६५७) सुविधिनाथ- पश्र्चतीर्थीः सं० १५२५ वैशाख सुदि ६ प्राग्वाटज्ञातीय व्यव० सादूल भा सिंगार दे पु० राणा भा० लूणी पु० ऊमा भा० सीतादे सहितेन श्री सुविधिनाथवि का० प्र० पूर्णिमादि० शाखायां श्रीकच्छोलीवालगच्छे श्रीविजयप्रभसूरिभिः । ६५२ अजमेर गौडी पार्श्वनाथ मन्दिर ६५३ वरखेड़ा आदिनाथ मन्दिर ६५४ रतलाम शान्तिनाथ मन्दिर ६५५ पनवाड़ महावीर मन्दिर ६५६ जयपुर पंचायती मन्दिर ६५७ रामपुरा शान्तिनाथ मन्दिर Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.003983
Book TitlePratishtha Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherVinaysagar
Publication Year
Total Pages318
LanguageHindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy