________________
ले० ६४६-६५१]
प्रतिष्ठा-लेख-संग्रहः
(१०७)
(६४६) नमिनाथ-पश्चतीर्थीः सं० १५२४ आषाढ सु० १० शुक्र उकेशज्ञा०......... 'भा० संप पु० जेसाकेन भा० धर्मिणी पु० झाइंआ पौत्र ईसर वीरपालादिकुटुम् युतेन पुत्र माइंआ श्रेयसे श्रीनमिबिंबं का० प्र० तपा० श्रीसोमसुन्दरस सन्ताने श्रीलक्ष्मीसागरसूरिभिः ॥ श्री।।
(६४७) अजितनाथ-पश्चतीर्थीः ___ सं० १५२४ वर्षे मार्गशिर वदि ३ दिने उपके० रांकगो० सं० २ पु० गदु भा० अमरी पु० हेमाकेन पितृपुण्यार्थे श्रेयसे श्रीअजितना का० प्रति० उपकेशग० कुकदाचार्यसन्ताने प्रतिष्ठितं श्रीकक्कसूरिभिः ।।
(६४८) चन्द्रप्रभ-पञ्चतीर्थीः ॥ संवत् १५२४ वर्षे मागसिर वदि ५ रवौ उपकेशज्ञातौ सुचिंतिगोत्रे पट भंडारी राजा पु० सा० भोजा भा० भोजलदे पु० बीदा गोदा केदादिभिः स्वश्रेयसे श्रीचन्द्रप्रभबिंब कारितं प्रतिष्ठितं श्रीकृष्णर्षिगच्छे श्रीमल्लक्ष्मीसागरसूरिभिः ।।
(६४६) नमिनाथ-पञ्चतीर्थीः ॥ सं० १५२४ वर्ष मार्ग० व०५ उ० ज्ञा० व्य० धीरा भा० फतू पुत्र सा० करणाकेन भा० कसू भा० कांकट भा० भाऊ प्र० कुटुम्बयुतेन श्रीनमिनाथबिंबं का० प्र० श्रीसूरिभिः ।। श्रीसिरोही नगरे॥
(६५०) शीतलनाथ-पञ्चतीर्थीः । सं० १५२४ वर्षे मार्गशीर्ष सुदि १० शुक्र उपकेशज्ञातौ । आदित्यनागगोत्रे । सा० सीधर पुत्र संसारचन्द्र भा० सदाही पु० श्रीवंत-शिवदत्ताभ्यां मातृपुण्यार्थ श्रीशीतलनाथबिंब कारितं प्रतिष्ठितं श्रीउपकेशगच्छे । ककुदाचार्यसन्ताने। श्रीकक्कसूरिभिः नागपुरे ॥ श्रीः ।।
(६५१) श्रेयांसनाथ-पञ्चतीर्थीः संवत् १५२४ वर्षे फाग० सु० ७ दिने श्रीमालज्ञातीय । ठाकुरगोत्रे सा० जयता पु० सा० मांडण सुश्रावकेण पु० झांझणादि सहि० श्रीश्रेयांसवि० ११ कारितं प्रति० श्रीखरतरगच्छे । श्रीजिनचन्द्रसूरिभिः मंडपदुर्गे ।
६४६ अजमेर संभवनाथ मन्दिर ६४७ चाडसू शान्तिनाथ मन्दिर ६४८ रामपुरा शान्तिनाथ मन्दिर ६४६ सिरोही अजितनाथ मन्दिर ६५० नागोर बड़ा मन्दिर ६५१ सिरोही मैंरुपोल जैन मन्दिर
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org