SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ (१०६) प्रतिष्ठा-लेख-संग्रहः [६४०-६४५ (६४०) कुन्थुनाथ-पञ्चतीर्थीः संवत् १५२४ वर्षे वैशाख सुदि ३ सोमे श्रीश्रीमालज्ञा० मंत्रिमाईश्रा भा० माणिकदे सुत सहसा समधा माला मूला गेला एतै (:)पितृ न(नि)मित्तं रत्नमयं श्रीकुन्थुनाथबिंबं का० प्रतिष्ठितं पिप्पलगच्छे त्रिभवी श्रीश्रीधर्मसागरसूरिभिः वोटीलावास्तव्यः । (६४१) शीतलनाथ-पञ्चतीर्थीः ॥ ॐ ॥ संवत् १५२४ वर्षे वैशाख सुदि ३ सोमे दिने प्राग्वंशे सा० आका भार्या ललतादे तयोः पुत्र धारा भार्या वीजलदे श्रीअंचलगच्छे श्रीजयकेशरिसूरीणामुपदेशेन निजश्रे० श्रीशीतलनाथबिंबं कारितं प्रतिष्ठितं श्रीसूरिभिः जयतले कोट-वास्तव्यः ।। (६४२) आदिनाथ-पश्चतीर्थीः । संवत् १५२४ वर्षे वैशाख सुदि ५ बुधे उ० सा० माल्ह भा० छाहणि पु० सोढा भा० गांगी पु० साता पाता सहितेन आत्मश्रेयसे श्रीआदिनाथबिंबं का प्र० श्रीचैत्रगच्छे भ० श्रीगुणाकरसूरिभिः । (६४३) नमिनाथ-पञ्चतीर्थीः सं० १५२४ वै० शु० १० प्राग्वाटज्ञाति० सं० नापा भार्या भीमिणि सुतया जनु नाम्न्या सुत भाउ सहसादिकुटुम्बयुतयो श्रीनमिनाथबिंब सुमातृश्रेयसे का० प्र० तपा श्रीलक्ष्मीसागरसूरिभिः ।। मंडपदुर्गनगरे । (६४४) सुविधिनाथ-पञ्चतीर्थीः ॥सं० १५२४ वर्षे ज्येष्ठ सुदि ५ उ० सा० लाखा भा० लखमादे सा० गुणराज धर्मपुत्री श्रा० धामा-नाम्न्या श्रीसुविधिनाथबिंबं कारितं प्र० तपागच्छनायक-श्रीसोमसुन्दरसूरिसन्ताने श्रीलक्ष्मीसागरसूरिभिः ।। सा० गुणराज सुत सा० कालू सुत सा० सदराज ॥ (६४५) आदिनाथ-पञ्चतीर्थीः । ॥सं० १५२४ ज्येष्ठ शुदि १३ शुक्र । श्रीकोरंटगच्छे । श्रीवायडज्ञा० शेष्ठि जोगी भार्या फदू पुत्रेण श्रेष्ठि सीधर नाम्ना निजमातृपित्रोः पुण्यार्थ से च श्रीआदिनाथवि० का० प्र० श्रीकक्कसूरिपट्टे श्रीसावदेवसूरिभिः॥ धर भा० लाछी नित्यं प्रणमतिः । ६४० रतलाम लालचंदजी का मन्दिर ६४१ नागोर बड़ा मन्दिर ६४२ भैंसरोड़गढ़ ऋषभदेव मन्दिर ६४३ कोटा खरतरगच्छ आदिनाथ मन्दिर ६४४ जयपुर नया मन्दिर ६४५ जयपुर पद्मप्रभ मन्दिर, घाट Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.003983
Book TitlePratishtha Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherVinaysagar
Publication Year
Total Pages318
LanguageHindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy